Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 823
ऋषिः - पृष्णयोऽजाः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

अ꣣यं꣡ पु꣢ना꣣न꣢ उ꣣ष꣡सो꣢ अरोचयद꣣य꣡ꣳ सिन्धु꣢꣯भ्यो अभवदु लोक꣣कृ꣢त् । अ꣣यं꣢꣫ त्रिः स꣣प्त꣡ दु꣢दुहा꣣न꣢ आ꣣शि꣢र꣣ꣳ सो꣡मो꣢ हृ꣣दे꣡ प꣢वते꣣ चा꣡रु꣢ मत्स꣣रः꣢ ॥८२३॥

स्वर सहित पद पाठ

अ꣣य꣢म् । पु꣣ना꣢नः । उ꣣ष꣡सः꣢ । अ꣣रोचयत् । अय꣢म् । सि꣡न्धु꣢꣯भ्यः । अ꣣भवत् । उ । लोककृ꣢त् । लो꣣क । कृ꣢त् । अ꣣य꣢म् । त्रिः । स꣣प्त꣢ । दु꣣दुहानः꣢ । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । सो꣡मः꣢꣯ । हृ꣣दे꣢ । प꣣वते । चा꣡रु꣢꣯ । म꣣त्स꣢रः ॥८२३॥


स्वर रहित मन्त्र

अयं पुनान उषसो अरोचयदयꣳ सिन्धुभ्यो अभवदु लोककृत् । अयं त्रिः सप्त दुदुहान आशिरꣳ सोमो हृदे पवते चारु मत्सरः ॥८२३॥


स्वर रहित पद पाठ

अयम् । पुनानः । उषसः । अरोचयत् । अयम् । सिन्धुभ्यः । अभवत् । उ । लोककृत् । लोक । कृत् । अयम् । त्रिः । सप्त । दुदुहानः । आशिरम् । आ । शिरम् । सोमः । हृदे । पवते । चारु । मत्सरः ॥८२३॥

सामवेद - मन्त्र संख्या : 823
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (अयं सोमः) એ શાન્તસ્વરૂપ પરમાત્મા (पुनानः उषसः अरोचयत्) અધ્યેષિત બનીને ધ્યાન કરેલા જ્ઞાન-પ્રકાશ ધારાઓને ચમકાવી દે છે (सिन्धुभ्यः लोककृत् अभवत्) પ્રાણોને માટે પ્રતિષ્ઠા કરનાર છે (अयं त्रिः सप्त आशिरं दुदुहानः) એ પરમાત્મા સ્તુતિ, પ્રાર્થના ઉપાસનામાં સૃપ્ત ચાલતાં આનંદ આશ્રયનું દોહન કરતાં (हृदे मत्सरः चारु पवते) હૃદયને માટે હર્ષ-આનંદદાયક બનીને સુંદર રૂપમાં પ્રાપ્ત થાય છે. (૩)

 

भावार्थ -

ભાવાર્થ : શાન્ત સ્વરૂપ પરમાત્મા ધ્યાન કરેલાં જ્ઞાન જ્યોતિઓને પ્રકાશિત કરે છે. પ્રાણોને યથાવત્ પ્રતિષ્ઠિત કરે છે. સ્તુતિ, પ્રાર્થના, ઉપાસનામાં ચલાવેલા, આનંદ આશ્રયને દોહન કરતાં, હૃદયને માટે હર્ષકર-સુંદર રૂપમાં પ્રાપ્ત થાય છે. (૩)
 

इस भाष्य को एडिट करें
Top