Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 83
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
5

त्वे꣣ष꣡स्ते꣢ धू꣣म꣡ ऋ꣢ण्वति दि꣣वि꣢꣫ सं च्छु꣣क्र꣡ आत꣢꣯तः । सू꣢रो꣣ न꣢꣫ हि द्यु꣣ता꣢꣫ त्वं कृ꣣पा꣡ पा꣢वक꣣ रो꣡च꣢से ॥८३॥

स्वर सहित पद पाठ

त्वे꣣षः꣢ । ते꣣ । धूमः꣢ । ऋ꣣ण्वति । दि꣣वि꣢ । सन् । शु꣣क्रः꣢ । आ꣡त꣢꣯तः । आ । त꣣तः । सू꣡रः꣢꣯ । न । हि । द्यु꣣ता꣢ । त्वम् । कृ꣣पा꣢ । पा꣣वक । रो꣡च꣢꣯से ॥८३॥


स्वर रहित मन्त्र

त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः । सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥८३॥


स्वर रहित पद पाठ

त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आततः । आ । ततः । सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥८३॥

सामवेद - मन्त्र संख्या : 83
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment

पदार्थ -

પદાર્થ : (पावक) હે પાવન કરનાર પરમાત્મન્ ! (ते) તારું (त्वेषः धूमः) તેજસ્વીનું તેજ (शुक्रः सन्) શુભ બનીને (दिवि आततः) મોક્ષધામમાં સમગ્ર રૂપમાં રહેલ છે (ऋण्वति) વિશ્વમાં ગતિ કરી રહેલ છે (हि सूरः न द्युता) નિશ્ચયથી જેમ સૂર્ય પોતાની દીપ્તિ થી , તેમ (त्वं कृपा रोचसे) તું પોતાના તેજોમય સામર્થ્યથી પ્રકાશિત થઈ રહેલ છો. (૩)

भावार्थ -

ભાવાર્થ : પરમાત્મન્ ! મોક્ષધામમાં વિદ્યમાન તારું પ્રકાશમય અમૃતસ્વરૂપ સમસ્ત જગતમાં પ્રસારિત થઈ રહેલ છે , જેમ સૂર્ય પોતાની પ્રખર જ્યોતિથી ચમકી રહેલ છે , તેમ તું તારી તેજોમય શક્તિથી વિશ્વમાં છવાઈ ગયો છે. તું મહાન ઉપાસનીય દેવ છે. (૩)

इस भाष्य को एडिट करें
Top