Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 835
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

आ꣡ न꣢ इन्दो शात꣣ग्वि꣢नं꣣ ग꣢वां꣣ पो꣢ष꣣ꣳ स्व꣡श्व्य꣢म् । व꣢हा꣣ भ꣡ग꣢त्तिमू꣣त꣡ये꣢ ॥८३५॥

स्वर सहित पद पाठ

आ꣡ । नः꣣ । इन्दो । शतग्वि꣡न꣢म् । श꣣त । ग्वि꣡न꣢꣯म् । ग꣡वा꣢꣯म् । पो꣡ष꣢꣯म् । स्व꣡श्व्य꣢꣯म् । सु꣣ । अ꣡श्व्य꣢꣯म् । व꣡ह꣢꣯ । भ꣡ग꣢꣯त्तिम् । ऊ꣣त꣡ये꣢ ॥८३५॥


स्वर रहित मन्त्र

आ न इन्दो शातग्विनं गवां पोषꣳ स्वश्व्यम् । वहा भगत्तिमूतये ॥८३५॥


स्वर रहित पद पाठ

आ । नः । इन्दो । शतग्विनम् । शत । ग्विनम् । गवाम् । पोषम् । स्वश्व्यम् । सु । अश्व्यम् । वह । भगत्तिम् । ऊतये ॥८३५॥

सामवेद - मन्त्र संख्या : 835
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (इन्दो) હે દીપ્તિમન્ આનંદ રસવનું પરમાત્મન્ ! (नः) અમારે માટે (गवाम् पोषम्) વાણીઓસ્તુતિઓનાં ફળને (शतग्विनम्) સેંકડો સ્તુતિઓથી નિષ્પન્નને (स्वश्व्यम्) સુંદર વિષય વ્યાપ્તિશીલ મનોભાવને (भगत्तिम्) મૌક્ષૈશ્વર્યદાન પ્રવૃત્તિની (ऊतये) રક્ષાને માટે (आवह) સમગ્ર રૂપથી પ્રવાહિત કર. (૩)


 

भावार्थ -

ભાવાર્થ : દીપ્તિમન્ આનંદરસવન્ પરમાત્મન્ ! તું અમારા સેંકડો વખતના સ્તુતિફળ તથા સુંદર મનના ભાવને અને પોતાની મોક્ષદાન પ્રવૃત્તિને પ્રાપ્ત કરાવ જેથી અમે સુરક્ષિત રહીએ. (૩)

इस भाष्य को एडिट करें
Top