Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 836
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
तं꣡ त्वा꣢ नृ꣣म्णा꣢नि꣣ बि꣡भ्र꣢तꣳ स꣣ध꣡स्थे꣢षु म꣣हो꣢ दि꣣वः꣢ । चा꣡रु꣢ꣳ सुकृ꣣त्य꣡ये꣢महे ॥८३६॥
स्वर सहित पद पाठत꣢म् । त्वा꣣ । नृम्णा꣡नि꣢ । बि꣡भ्र꣢꣯तम् । स꣣ध꣡स्थे꣢षु । स꣣ध꣡ । स्थे꣣षु । महः꣢ । दि꣣वः꣢ । चा꣡रु꣢꣯म् । सु꣣कृत्य꣡या꣢ । सु꣣ । कृत्य꣡या꣢ । ई꣣महे ॥८३६॥
स्वर रहित मन्त्र
तं त्वा नृम्णानि बिभ्रतꣳ सधस्थेषु महो दिवः । चारुꣳ सुकृत्ययेमहे ॥८३६॥
स्वर रहित पद पाठ
तम् । त्वा । नृम्णानि । बिभ्रतम् । सधस्थेषु । सध । स्थेषु । महः । दिवः । चारुम् । सुकृत्यया । सु । कृत्यया । ईमहे ॥८३६॥
सामवेद - मन्त्र संख्या : 836
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (तं त्वा) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તે તને (नृम्णानि बिभ्रतम्) ઉપાસક નરોને નમાવનાર સુખ સાધનોને ધારણ કરનારને (महः दिवः) મહાન મોક્ષધામનાં સમાન સ્થાનો-સુખ સ્થાનોમાં (चारुं सुकृत्यया ईमहे) ચરણશીલ વ્યાપનાર સુંદરને અમે ઉપાસનાથી ચાહીએ છીએ. સંગતિમાં ચાહીએ છીએ. (૧)
भावार्थ -
ભાવાર્થ : મહાન મોક્ષધામમાં સમાન સ્થાનોમાં ઉપાસકજનોને ઝુકાવનાર, ધનોને ધારણ કરનાર તે તું વ્યાપનશીલ સુંદર પરમાત્માને ઉપાસનાથી પ્રાપ્ત કરવા ઇચ્છે છે. (૧)
इस भाष्य को एडिट करें