Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 837
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
सं꣡वृ꣢क्तधृष्णु꣣꣬मुक्थ्यं꣢꣯ म꣣हा꣡म꣢हिव्रतं꣣ म꣡द꣢म् । श꣣तं꣡ पुरो꣢꣯ रुरु꣣क्ष꣡णि꣢म् ॥८३७॥
स्वर सहित पद पाठसं꣡वृ꣢꣯क्तधृष्णुम् । सं꣡वृ꣢꣯क्त । धृ꣣ष्णुम् । उक्थ्य꣢म् । म꣣हा꣡म꣢हिव्रतम् । म꣣हा꣢ । म꣣हिव्रतम् । म꣡द꣢꣯म् । श꣣त꣢म् । पु꣡रः꣢꣯ । रु꣣रु꣡क्षि꣢णम् ॥८३७॥
स्वर रहित मन्त्र
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् । शतं पुरो रुरुक्षणिम् ॥८३७॥
स्वर रहित पद पाठ
संवृक्तधृष्णुम् । संवृक्त । धृष्णुम् । उक्थ्यम् । महामहिव्रतम् । महा । महिव्रतम् । मदम् । शतम् । पुरः । रुरुक्षिणम् ॥८३७॥
सामवेद - मन्त्र संख्या : 837
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (संवृक्त धृष्णुम्) જેનાથી ધર્ષણશીલ કામ આદિ સમ્યક્ પૃથક્ થઈ જાય છે એવા, (महामहिव्रतम्) મહાન-જેના અનેક મહત્ત્વપૂર્ણ કર્મ છે એવા, (उक्थ्यं मदम्) પ્રશંસનીય-હર્ષકર-આનંદપ્રદ (शतं पुरः रुरुक्षणिम्) બહુજ-અસંખ્ય ઉપાસકો-આત્માઓને રોહણ-આરોહણ-મોક્ષમાં આરૂઢ કરાવનાર શાન્ત સ્વરૂપ પરમાત્માને અમે પ્રાપ્ત કરીએ. (૨)
भावार्थ -
ભાવાર્થ : જે શાન્ત સ્વરૂપ પરમાત્મા અમારી-ઉપાસકોની અંદરથી કામ આદિને પૃથક્ કરી દે છે; તથા જે મહાન, પ્રશંસનીય કર્મ કરનાર આનંદપ્રદ છે; અને જે અસંખ્ય ઉપાસક આત્માઓને મોક્ષમાં સ્થાપિત કરે છે, તેને અમે ઉપાસકો પ્રાપ્ત કરીએ છીએ. (૨)