Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 840
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
वि꣡श्व꣢स्मा꣣ इ꣡त्स्व꣢र्दृ꣣शे꣡ साधा꣢꣯रणꣳ रज꣣स्तु꣡र꣢म् । गो꣣पा꣢मृ꣣त꣢स्य꣣ वि꣡र्भ꣢रत् ॥८४०॥
स्वर सहित पद पाठवि꣡श्व꣢꣯स्मै । इत् । स्वः꣢ । दृ꣣शे꣢ । सा꣡धा꣢꣯रणम् । र꣣जस्तु꣡र꣢म् । गो꣣पा꣢म् । गो꣣ । पा꣢म् । ऋ꣣त꣡स्य꣢ । विः । भ꣣रत् ॥८४०॥
स्वर रहित मन्त्र
विश्वस्मा इत्स्वर्दृशे साधारणꣳ रजस्तुरम् । गोपामृतस्य विर्भरत् ॥८४०॥
स्वर रहित पद पाठ
विश्वस्मै । इत् । स्वः । दृशे । साधारणम् । रजस्तुरम् । गोपाम् । गो । पाम् । ऋतस्य । विः । भरत् ॥८४०॥
सामवेद - मन्त्र संख्या : 840
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 6
Acknowledgment
पदार्थ -
પદાર્થ : (विश्वस्मै इत् स्वर्दृशे) સર્વને માટે નિશ્ચય સુખ નિહાળવા માટે (साधारणं रजस्तुरम्) સમાનરૂપી દોષનાશક (ऋतस्य गोपाम्) અમૃતના રક્ષક પરમાત્માને (विः भरत्) જ્ઞાનવાન ઉપાસક પોતાની અંદર ધારણ કરે છે. (૫)
भावार्थ -
ભાવાર્થ : સમસ્ત મનુષ્યોને સુખ દેખાડવા માટે જે સમાનરૂપ, દોષનાશક, અમૃતના રક્ષક પરમાત્મા છે, તેને જ્ઞાનવાન ઉપાસક પોતાની અંદર ધારણ કરે છે. (૫)