Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 872
ऋषिः - ययातिर्नाहुषः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
8

सु꣣ता꣢सो꣣ म꣡धु꣢मत्तमाः꣣ सो꣢मा꣣ इ꣡न्द्रा꣢य म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तो अक्षरं दे꣣वा꣡न्ग꣢च्छन्तु वो꣣ म꣡दाः꣢ ॥८७२॥

स्वर सहित पद पाठ

सु꣣ता꣡सः꣢ । म꣡धु꣢꣯मत्तमाः । सो꣡माः꣢꣯ । इ꣡न्द्रा꣢꣯य । म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तः । अ꣣क्षरन् । देवा꣣न् । ग꣡च्छ꣢꣯न्तु । वः । म꣡दाः꣢꣯ ॥८७२॥


स्वर रहित मन्त्र

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः ॥८७२॥


स्वर रहित पद पाठ

सुतासः । मधुमत्तमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥८७२॥

सामवेद - मन्त्र संख्या : 872
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (सुतासः) નિષ્પાદિત-સાક્ષાત્ કરેલ (मधुमत्तमाः) અત્યંત મધુર (मन्दिनः) હર્ષપૂર્ણ (सोमासः) શાન્ત સ્વરૂપ પરમાત્મા (इन्द्राय) ઉપાસક આત્માને માટે (पवित्रवन्तः) હૃદયસ્થ પ્રાણાપાન વાળો (अक्षरन्) આનંદ ધારા રૂપમાં પ્રાપ્ત થઈ રહ્યો છે, એ રીતે (वः) તારો (मदाः) હર્ષ પ્રવાહ (देवान् गच्छन्तु) ઇન્દ્રિયોને પ્રાપ્ત થાય. (૩)

 

भावार्थ -

ભાવાર્થ : સાક્ષાત્ કરેલ, અત્યંત મધુર, હર્ષપૂર્ણ, શાન્ત સ્વરૂપ પરમાત્મા ઉપાસકના આત્મા માટે હૃદયસ્થ પ્રાણાપાનવાળો આનંદધારામાં પ્રાપ્ત થઈ રહ્યો છે. એ રીતે પરમાત્મન્ ! તારો હર્ષ પ્રવાહ ઇન્દ્રિયોને પણ પ્રાપ્ત થઈ રહ્યો છે. (૩)
 

इस भाष्य को एडिट करें
Top