Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 873
ऋषिः - ययातिर्नाहुषः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
7
इ꣢न्दु꣣रि꣡न्द्रा꣢य पवत꣣ इ꣡ति꣢ दे꣣वा꣡सो꣢ अब्रुवन् । वा꣣च꣡स्पति꣢꣯र्मखस्यते꣣ वि꣢श्व꣣स्ये꣡शा꣢न꣣ ओ꣡ज꣢सः ॥८७३॥
स्वर सहित पद पाठइ꣡न्दुः꣢꣯ । इ꣡न्द्रा꣢꣯य । प꣣वते । इ꣡ति꣢꣯ । दे꣣वा꣡सः꣢ । अ꣣ब्रुवन् । वाचः꣢ । प꣡तिः꣢꣯ । म꣣खस्यते । वि꣡श्व꣢꣯स्य । ई꣡शा꣢꣯नः । ओ꣡ज꣢꣯सः ॥८७३॥
स्वर रहित मन्त्र
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मखस्यते विश्वस्येशान ओजसः ॥८७३॥
स्वर रहित पद पाठ
इन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् । वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसः ॥८७३॥
सामवेद - मन्त्र संख्या : 873
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (इन्दुः) આનંદરસ પૂર્ણ પરમાત્મા (इन्द्राय पवते) ઉપાસક આત્માને માટે આનંદધારા રૂપમાં પ્રાપ્ત થાય છે (इति देवासः अब्रुवन्) એમ વિદ્વાનો કહે છે (वाचस्पतिः) બ્રહ્માત્મા પરમાત્મા (विश्वस्य) સંસારના (ओजसः ईशानः) બળવાન અધિકારકર્તા સ્વામી (मखस्यते) જ્યારે અધ્યાત્મયજ્ઞરૂપમાં સેવિત થાય છે, ત્યારે ઉપાસક આત્માને માટે આનંદધારા રૂપમાં પ્રાપ્ત થાય છે, એમ ૠષિઓ કહે છે. (૨)
भावार्थ -
ભાવાર્થ : અમે ‘ઇન્દુ’ બનીને ઇન્દ્રની તરફ નિરન્તર ચાલનાર યયાતિ થઈએ. અમે યજ્ઞમય જીવન બનાવીને સર્વના હિતમાં અમારું હિત સમજનાર ‘નાહુષ’ પોતાને અન્યોથી બાંધીને ચાલનાર થઈએ. (૨)
इस भाष्य को एडिट करें