Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 875
ऋषिः - पवित्र आङ्गिरसः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
8

प꣣वि꣡त्रं꣢ ते꣣ वि꣡त꣢तं ब्रह्मणस्पते प्र꣣भु꣡र्गात्रा꣢꣯णि꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । अ꣡त꣢प्ततनू꣣र्न꣢꣫ तदा꣣मो꣡ अ꣢श्नुते शृ꣣ता꣢स꣣ इ꣡द्वह꣢꣯न्तः꣣ सं꣡ तदा꣢꣯शत ॥८७५॥

स्वर सहित पद पाठ

प꣣वि꣡त्र꣢म् । ते꣣ । वि꣡त꣢꣯तम् । वि । त꣣तम् । ब्रह्मणः । पते । प्रभुः꣢ । प्र꣣ । भुः꣢ । गा꣡त्रा꣢꣯णि । प꣡रि꣢꣯ । ए꣣षि । विश्व꣡तः꣢ । अ꣡त꣢꣯प्ततनूः । अ꣡त꣢꣯प्त । त꣣नूः । न꣢ । तत् । आ꣣मः꣢ । अ꣣श्नुते । शृता꣡सः꣢ । इत् । व꣡ह꣢꣯न्तः । सम् । तत् । आ꣡शत ॥८७५॥


स्वर रहित मन्त्र

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥८७५॥


स्वर रहित पद पाठ

पवित्रम् । ते । विततम् । वि । ततम् । ब्रह्मणः । पते । प्रभुः । प्र । भुः । गात्राणि । परि । एषि । विश्वतः । अतप्ततनूः । अतप्त । तनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । सम् । तत् । आशत ॥८७५॥

सामवेद - मन्त्र संख्या : 875
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (ब्रह्मस्पते) હે અમૃત આનંદના સ્વામિન્ ! પરમાત્મન્ ! (ते) તારો (पवित्रम्) પવિત્ર કરનારો આનંદરસ (विततम्) ઉપાસકની અંદર વ્યાપી રહ્યો છે (प्रभुः) પ્રભાવકારી બનીને (गात्राणि सर्वतः पर्येषि) ઉપાસકના અંગોમાં સર્વત્ર પ્રાપ્ત થઈ રહ્યો છે. (अतप्ततनः) અસંયત દેહવાળા (आमः) કાચો-માનસરોગી (तत् न अश्नुते) તે અમૃત આનંદરસને પ્રાપ્ત કરી શકતો નથી (श्रृतासः इत् वहन्तः) પાકો-સંયમીજન જ વહન કરતાં (तत् समाशत) તેને સારી રીતે ભોગવે છે. (૧૨)

 

भावार्थ -

ભાવાર્થ : હે અમૃતાનંદ રસના સ્વામી પરમાત્મદેવ ! તારો પવિત્ર-નિર્દોષ કરનાર અમૃતાનંદરસ ઉપાસકની અંદર વ્યાપે છે, એ રીતે તું પ્રભાવકારી બનીને ઉપાસકની અંદર મન આદિ અંગોમાં પરિપ્રાપ્ત થઈ રહ્યો છે, અસંયમી માનસરોગી કાચો મનુષ્ય તારા અમૃતાનંદરસને પ્રાપ્ત કરી શકતો નથી, પરન્તુ પાકો સંયમીજન જ વહન કરતાં તેને સારી રીતે ભોગવી શકે છે. (૧૨)
 

इस भाष्य को एडिट करें
Top