Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 881
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
3
ये꣢न꣣ ज्यो꣡ती꣢ꣳष्या꣣य꣢वे꣣ म꣡न꣢वे च वि꣣वे꣡दि꣢थ । म꣣न्दानो꣢ अ꣣स्य꣢ ब꣣र्हि꣢षो꣣ वि꣡ रा꣢जसि ॥८८१॥
स्वर सहित पद पाठये꣡न꣢꣯ । ज्यो꣡ती꣢꣯ꣳषि । आ꣡व꣡ये꣢ । म꣡न꣢꣯वे । च꣣ । विवे꣡दि꣢थ । म꣣न्दानः꣢ । अ꣣स्य꣢ । ब꣡र्हि꣢षः꣢ । वि । रा꣡जसि ॥८८१॥
स्वर रहित मन्त्र
येन ज्योतीꣳष्यायवे मनवे च विवेदिथ । मन्दानो अस्य बर्हिषो वि राजसि ॥८८१॥
स्वर रहित पद पाठ
येन । ज्योतीꣳषि । आवये । मनवे । च । विवेदिथ । मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥८८१॥
सामवेद - मन्त्र संख्या : 881
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (येन च) હે ઐશ્વર્યવાન પરમાત્મન્ ! અને તું જે હર્ષપ્રદ સ્વરૂપથી (मनवे आयवे) મનનશીલ મનુષ્યને માટે (ज्योतींषि विवेदिथ) જ્ઞાન જ્યોતિઓને જણાવે છે (मन्दानः) સ્તુત કરવામાં આવતાં (अस्य बर्हिषः विराजसि) એ ઉપાસકનાં હૃદયાકાશમાં વિરાજમાન થાય છે. (૨)
भावार्थ -
ભાવાર્થ : પરમાત્મા તું જે તારા હર્ષપ્રદ સ્વરૂપથી મનનશીલ મનુષ્યને જ્ઞાન જ્યોતિઓ જણાવે છે, જે હર્ષપ્રદ સ્વરૂપનાં કારણે સ્તુતિપાત્ર બનેલ એ મનનશીલ ઉપાસકનાં હૃદયાવકાશમાં સ્થાન પામે છે, તે હર્ષપ્રદ સ્વરૂપ પ્રશંસનીય છે. (૨)