Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 880
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म् । उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥८८०॥

स्वर सहित पद पाठ

त꣢म् । ते꣡ । म꣡द꣢꣯म् । गृ꣣णीमसि । वृ꣡ष꣢꣯णम् । पृ꣣क्षु꣢ । सा꣣सहि꣢म् । उ꣢ । लोककुत्नु꣢म् । लो꣣क । कृत्नु꣢म् । अ꣣द्रिवः । अ । द्रिवः । हरिश्रि꣡य꣢म् । ह꣣रि । श्रि꣡य꣢꣯म् ॥८८०॥


स्वर रहित मन्त्र

तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥८८०॥


स्वर रहित पद पाठ

तम् । ते । मदम् । गृणीमसि । वृषणम् । पृक्षु । सासहिम् । उ । लोककुत्नुम् । लोक । कृत्नुम् । अद्रिवः । अ । द्रिवः । हरिश्रियम् । हरि । श्रियम् ॥८८०॥

सामवेद - मन्त्र संख्या : 880
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (अद्रिवः) ઓજસ્વી પરમાત્મન્ ! (ते) તારા (पृक्षु सासहिम्) અમને પ્રાપ્ત થતા વિરોધી સંપર્કોમાં દુર્વૃત્તિઓને દબાવનાર તથા (वृषणम्) સુખવર્ષક (लोककृत्नुम्) અમારા જીવન સંસારના કર્તા (हरिश्रियम्) દુઃખનું અપહરણ અને સુખનું આહરણ કરનાર ૠક-સામ-સ્તુતિ-ઉપાસના પર આશ્રિત (मदम्) અર્ચનીય સ્વરૂપની (गृणीमसि) સ્તુતિ કરીએ છીએ-સ્તુતિમાં લાવીએ છીએ. (૩)

 

भावार्थ -

ભાવાર્થ : હે ઓજસ્વી પરમાત્મન્ ! વિરોધી સંપર્કો અને દુર્વૃત્તિઓને દબાવનાર તથા સુખવર્ષક, મારા જીવન સંસારને બનાવનાર, દુ:ખાપહારી, સુખાહરણ કરનાર, સ્તુતિ, ઉપાસનાને આશ્રિત તારા અર્ચનીય સ્વરૂપને પ્રશંસિત કરીએ છીએ, સ્તુતિ કરીએ છીએ, સ્તુતિમાં લાવીએ છીએ. (૩)
 

इस भाष्य को एडिट करें
Top