Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 95
ऋषिः - पायुर्भारद्वाजः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
4
प्र꣡त्य꣢ग्ने꣣ ह꣡र꣢सा꣣ ह꣡रः꣢ शृणा꣣हि꣢ वि꣣श्व꣢त꣣स्प꣡रि꣢ । या꣣तुधा꣡न꣢स्य र꣣क्ष꣢सो꣣ ब꣢लं꣣꣬ न्यु꣢꣯ब्ज वी꣣꣬र्यम्꣢꣯ ॥९५॥
स्वर सहित पद पाठप्र꣡ति꣢꣯ । अ꣣ग्ने । ह꣡र꣢꣯सा । ह꣡रः꣢꣯ । शृ꣣णाहि꣢ । वि꣣श्व꣡तः꣢ । प꣡रि꣢꣯ । या꣣तुधा꣡न꣢स्य । या꣣तु । धा꣡न꣢꣯स्य । र꣣क्ष꣡सः꣢ । ब꣡ल꣢꣯म् । नि । उ꣣ब्ज । वी꣣र्य꣢꣯म् ॥९५॥
स्वर रहित मन्त्र
प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बलं न्युब्ज वीर्यम् ॥९५॥
स्वर रहित पद पाठ
प्रति । अग्ने । हरसा । हरः । शृणाहि । विश्वतः । परि । यातुधानस्य । यातु । धानस्य । रक्षसः । बलम् । नि । उब्ज । वीर्यम् ॥९५॥
सामवेद - मन्त्र संख्या : 95
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
पदार्थ -
પદાર્થ : (अग्ने) હે પાપતાપક , દોષશોધક , અજ્ઞાન - અંધકાર નિવારક પરમાત્મન્ ! તું (हरसा) પોતાના તેજથી (यातुधानस्य रक्षसः) મને યાતના પીળા ધારણ કરનાર તથા જેનાથી અમે અમારી રક્ષા કરીએ છીએ એવા પાપ , રોગ , દોષને (हरः) જ્વલનબેગ , બળને (दिश्वतः परि) સર્વત્રથી , સર્વરીતે , સર્વથા (प्रति श्रृणाहि) પ્રતિહિંસિત કરી નાખ , પ્રતિરોધ દ્વારા નષ્ટ કરી નાખ. (बल वीर्यं न्युब्ज) પ્રબળ પ્રભાવને પણ પૂર્વરૂપમાં ઋજુ - નિર્બળ કરી નાખ. (૫)
भावार्थ -
ભાવાર્થ : પરમાત્મા આત્મસમર્પી ઉપાસકોનાં પાપ , રોગ , દોષ અને તેના પૂર્વરૂપોને પોતાનાં તેજથી સર્વથા અકિંચિત્કર - નિર્બળ કરી નાખે છે. (૫)
इस भाष्य को एडिट करें