Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 96
ऋषिः - प्रस्कण्वः काण्वः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
6

त्व꣡म꣢ग्ने꣣ व꣡सू꣢ꣳरि꣣ह꣢ रु꣣द्रा꣡ꣳ आ꣢दि꣣त्या꣢ꣳ उ꣣त꣢ । य꣡जा꣢ स्वध्व꣣रं꣢꣫ जनं꣣ म꣡नु꣢जातं घृत꣣प्रु꣡ष꣢म् ॥९६॥

स्वर सहित पद पाठ

त्व꣢म् । अ꣣ग्ने । व꣡सू꣢꣯न् । इ꣣ह꣢ । रु꣣द्रा꣢न् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । उ꣣त꣢ । य꣡ज꣢꣯ । स्व꣣ध्वर꣢म् । सु꣣ । अध्वर꣢म् । ज꣡न꣢꣯म् । म꣡नु꣢꣯जातम् । म꣡नु꣢꣯ । जा꣣तम् । घृ꣣तप्रु꣡ष꣢म् । घृ꣣त । प्रु꣡ष꣢꣯म् ॥९६॥


स्वर रहित मन्त्र

त्वमग्ने वसूꣳरिह रुद्राꣳ आदित्याꣳ उत । यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥९६॥


स्वर रहित पद पाठ

त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । आ । दित्यान् । उत । यज । स्वध्वरम् । सु । अध्वरम् । जनम् । मनुजातम् । मनु । जातम् । घृतप्रुषम् । घृत । प्रुषम् ॥९६॥

सामवेद - मन्त्र संख्या : 96
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment

पदार्थ -

પદાર્થ : (अग्ने) હે પ્રકાશક , તેજસ્વી , અગ્રણેતા પરમાત્મન્ ! (त्वम्) તું (स्वध्वरं धृतप्नुषं मनुजातं जनं प्रति) સુંદર અધ્યાત્મ યજ્ઞ કરતા રેતઃ - વીર્યથી પરિપૂર્ણ - બ્રહ્મચર્ય સંપન્ન સંયમી દેવ-દિવ્યગુણયુક્ત વિદ્વાન તથા ઉપાસક જન પ્રત્યે (वसून् रुद्रान् आदित्यान् उत) વસુનામક વસાવનાર - જીવન આપનાર પ્રાણોને , રુદ્રનામક રડાવનાર પ્રાણોને , આદિત્યનામક રસનું આદાન કરનારા પ્રાણોને (यज) સંગમનીય - શ્રેષ્ઠ - ઉપયુક્ત બનાવ - બનાવે છે. (૬)

भावार्थ -

ભાવાર્થ :  સદ્ગુણયુક્ત , બ્રહ્મચર્ય સંપન્ન , સંયની અધ્યાત્મયજ્ઞના કર્તા ઉપાસકનું જીવન ધારણ કરાવનાર પ્રાણોને , દોષ શોધક પ્રાણોને તથા આહાર ગ્રહણ કરાવનાર પ્રાણોને પરમાત્મા ઉપયુક્ત બનાવી દે છે. (૬)

इस भाष्य को एडिट करें
Top