Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 960
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
9

ज꣣ज्ञानो꣡ वाच꣢꣯मिष्यसि꣣ प꣡व꣢मान꣣ वि꣡ध꣢र्मणि । क्र꣡न्दन् दे꣣वो꣡ न सूर्यः꣢꣯ ॥९६०॥

स्वर सहित पद पाठ

जज्ञानः꣢ । वा꣡च꣢꣯म् । इ꣣ष्यसि । प꣡व꣢꣯मान । वि꣡ध꣢꣯र्मणि । वि । ध꣣र्मणि । क्र꣡न्द꣢꣯न् । दे꣣वः꣢ । न । सू꣡र्यः꣢꣯ ॥९६०॥


स्वर रहित मन्त्र

जज्ञानो वाचमिष्यसि पवमान विधर्मणि । क्रन्दन् देवो न सूर्यः ॥९६०॥


स्वर रहित पद पाठ

जज्ञानः । वाचम् । इष्यसि । पवमान । विधर्मणि । वि । धर्मणि । क्रन्दन् । देवः । न । सूर्यः ॥९६०॥

सामवेद - मन्त्र संख्या : 960
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (पवमान) હે ધારારૂપમાં પ્રાપ્ત થનાર પરમાત્મન્ ! તું (विधर्मणि जज्ञानः) વિશેષ ઉપાસનાધર્મી ઉપાસકનાં હૃદયમાં પ્રકટ થઈને (वाचम् इष्यसि) સ્તુતિ વાણીને પ્રાપ્ત થાય છે. (क्रन्दन् देवः न सूर्यः) જેમ સૂર્ય પોતાના પ્રકાશને ઘોષિત કરતો આવે છે, તેમ તું પણ આનંદધારા દ્વારા ઘોષિત કરતો આવે છે. (૩)

इस भाष्य को एडिट करें
Top