Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 961
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

प्र꣡ सोमा꣢꣯सो अधन्विषुः꣣ प꣡व꣢मानास꣣ इ꣡न्द꣢वः । श्री꣣णाना꣢ अ꣣प्सु꣡ वृ꣢ञ्जते ॥९६१॥

स्वर सहित पद पाठ

प्र꣢ । सो꣡मा꣢꣯सः । अ꣣धन्विषुः । प꣡व꣢꣯मानासः । इ꣡न्द꣢꣯वः । श्री꣣णानाः꣢ । अ꣣प्सु꣢ । वृ꣣ञ्जते ॥९६१॥


स्वर रहित मन्त्र

प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना अप्सु वृञ्जते ॥९६१॥


स्वर रहित पद पाठ

प्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः । श्रीणानाः । अप्सु । वृञ्जते ॥९६१॥

सामवेद - मन्त्र संख्या : 961
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (पवमानासः इन्दवः सोमासः) ધારારૂપમાં પ્રાપ્ત થતાં આનંદરસપૂર્ણ પરમાત્મા (प्राधन्विषुः) ઉપાસકનાં હૃદયમાં પ્રગતિ કરી રહ્યો છે-પ્રવાહિત થઈ રહ્યો છે. (श्रीणानाः) આત્માથી મળી સંયુક્ત થા. (अप्सु वृञ्जते) પ્રાણોની અંદર પોતાના આનંદરસને છોડે છે, તે ઉપાસકના આત્મા, હૃદય અને પ્રાણ પરમાત્માના આનંદરસથી પૂર્ણ બની જાય છે. (૧)

इस भाष्य को एडिट करें
Top