Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 972
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

त्व꣡ꣳ राजे꣢꣯व सुव्र꣣तो꣡ गिरः꣢꣯ सो꣣मा꣡वि꣢वेशिथ । पु꣣नानो꣡ व꣢ह्ने अद्भुत ॥९७२॥

स्वर सहित पद पाठ

त्व꣢म् । रा꣡जा꣢꣯ । इ꣣व । सुव्रतः꣢ । सु꣣ । व्रतः꣢ । गि꣡रः꣢꣯ । सो꣣म । आ꣢ । वि꣣वेशिथ । पुनानः꣢ । व꣣ह्ने । अद्भुत । अत् । भुत ॥९७२॥


स्वर रहित मन्त्र

त्वꣳ राजेव सुव्रतो गिरः सोमाविवेशिथ । पुनानो वह्ने अद्भुत ॥९७२॥


स्वर रहित पद पाठ

त्वम् । राजा । इव । सुव्रतः । सु । व्रतः । गिरः । सोम । आ । विवेशिथ । पुनानः । वह्ने । अद्भुत । अत् । भुत ॥९७२॥

सामवेद - मन्त्र संख्या : 972
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थ -

પદાર્થ : (अद्भुत वह्ने सोम) હે વિરલ અપૂર્વ ઉપાસકોના નિર્વાહક શાન્ત સ્વરૂપ પરમાત્મદેવ ! (त्वम्) તું (राजा इव सुव्रतः) રાજાની સમાન શ્રેષ્ઠ સંકલ્પ તથા કર્મ કરનાર છે, જેમ રાજા પ્રજાનું હિતકર ચિંતન અને કર્મ કરે છે, તેમ તું (पुनानः गिरः आयिवेशिथ) પવિત્ર કરતાં અમારામાં ઉપાસક પ્રજાઓમાં આવેશ કરે છે-પ્રાપ્ત થાય છે. (૫)

इस भाष्य को एडिट करें
Top