Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 973
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

स꣡ वह्नि꣢꣯र꣣प्सु꣢ दु꣣ष्ट꣡रो꣢ मृ꣣ज्य꣡मा꣢नो꣣ ग꣡भ꣢स्त्योः । सो꣡म꣢श्च꣣मू꣡षु꣢ सीदति ॥९७३॥

स्वर सहित पद पाठ

सः꣢ । व꣡ह्निः꣢꣯ । अ꣣प्सु꣢ । दु꣣ष्ट꣡रः꣢ । दुः꣣ । त꣡रः꣢꣯ । मृ꣣ज्य꣡मा꣢नः । ग꣡भ꣢꣯स्त्योः । सो꣡मः꣢꣯ । च꣣मू꣡षु꣢ । सी꣣दति ॥९७३॥


स्वर रहित मन्त्र

स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः । सोमश्चमूषु सीदति ॥९७३॥


स्वर रहित पद पाठ

सः । वह्निः । अप्सु । दुष्टरः । दुः । तरः । मृज्यमानः । गभस्त्योः । सोमः । चमूषु । सीदति ॥९७३॥

सामवेद - मन्त्र संख्या : 973
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment

पदार्थ -

પદાર્થ : (सः वह्निः सोमः) તે ઉપાસકોના નિર્વાહક સોમ-શાન્ત સ્વરૂપ પરમાત્મા (अप्सु दुष्टरः) કામનાઓમાં ફસાયેલા રહેનારને તો દુષ્પ્રાપ્ય છે-અપ્રાપ્ય છે, (गभस्त्यो मृज्यमानः) ગર્ભ = પ્રજા-સંતતિ ભાવને ફેંકી દેનાર, હટાવનાર, મટાડનાર અભ્યાસ અને વૈરાગ્યમાં પ્રાપ્ત થઈને (चमूषु सीदति) વિષય વાસનાઓનાં ચમનો-ભક્ષણો-મન, બુદ્ધિ, ચિત્ત, અહંકારરૂપ પાત્રોમાં બેસી જાય છે. એમાં જ પરમાત્માનાં મનન, વિવેચન, સ્મરણ અને મમત્વ થતાં રહે છે. (૬)

इस भाष्य को एडिट करें
Top