Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 983
ऋषिः - अरुणो वैतहव्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
7

वा꣡तो꣢पजूत इषि꣣तो꣢꣫ वशा꣣ꣳ अ꣡नु तृ꣣षु꣢꣫ यदन्ना꣣ वे꣡वि꣢षद्वि꣣ति꣡ष्ठ꣢से । आ꣡ ते꣢ यतन्ते र꣣थ्यो꣢३꣱य꣢था꣣ पृ꣢थ꣣क्श꣡र्धा꣢ꣳस्यग्ने अ꣣ज꣡र꣢स्य꣣ ध꣡क्ष꣢तः ॥९८३॥

स्वर सहित पद पाठ

वा꣡तो꣢꣯पजूतः । वा꣡त꣢꣯ । उ꣣पजूतः । इषि꣢तः । व꣡शा꣢꣯न् । अ꣡नु꣢꣯ । तृ꣣षु꣢ । यत् । अ꣡न्ना꣢꣯ । वे꣡वि꣢꣯षत् । वि꣡ति꣡ष्ठ꣢से । वि꣣ । ति꣡ष्ठ꣢꣯से । आ । ते꣣ । यतन्ते । रथ्यः꣢ । य꣡था꣢꣯ । पृ꣡थ꣢꣯क् । श꣡र्धा꣢꣯ꣳसि । अग्ने । अज꣡र꣢स्य । अ꣣ । ज꣡र꣢꣯स्य । ध꣡क्ष꣢꣯तः ॥९८३॥


स्वर रहित मन्त्र

वातोपजूत इषितो वशाꣳ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो३यथा पृथक्शर्धाꣳस्यग्ने अजरस्य धक्षतः ॥९८३॥


स्वर रहित पद पाठ

वातोपजूतः । वात । उपजूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । वितिष्ठसे । वि । तिष्ठसे । आ । ते । यतन्ते । रथ्यः । यथा । पृथक् । शर्धाꣳसि । अग्ने । अजरस्य । अ । जरस्य । धक्षतः ॥९८३॥

सामवेद - मन्त्र संख्या : 983
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अग्ने) હે જ્ઞાનપ્રકાશ સ્વરૂપ અગ્રણી પરમાત્મન્ ! (वातोपजूतः) મનથી પ્રીત-ચાહેલ (इषितः) સ્તુતિ વાણીથી પ્રેરિત (वशान् अनु) વશવર્તી ઉપાસકોને અનુકૂળ (तृषु) શીઘ્ર (यत् अन्ना वेविषत् वितिष्ठसे) જે જડ જંગમ પ્રજાઓને વ્યાપ કરીને વિશેષરૂપ વિરાજમાન છે. (ते अजरस्य धक्षतः) તારો જરા-વૃદ્ધત્વ રહિત પાપદગ્ધ કરનારના સમાગમ માટે (आयतन्ते) ઉપાસક જનો પૂર્ણ યત્ન કરે છે અથવા પોતાની અંદર સ્થાન બનાવે છે. (यथा रथ्यः पृथक् शर्धांसि) જેમ રથના સ્વામી-યાત્રી પોત-પોતાની गन्तव्य પ્રાપ્તિને માટે બળોનો પ્રયોગ કરે છે. (૨)

इस भाष्य को एडिट करें
Top