Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 102
ऋषिः - इरिम्बिठिः काण्वः देवता - अदितिः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
9

उ꣣त꣢꣫ स्या नो꣣ दि꣡वा꣢ म꣣ति꣡रदि꣢꣯तिरू꣣त्या꣡ग꣢मत् । सा꣡ शन्ता꣢꣯ता꣣ म꣡य꣢स्कर꣣द꣢प꣣ स्रि꣣धः꣢ ॥१०२॥

स्वर सहित पद पाठ

उ꣣त꣢ । स्या । नः꣣ । दि꣡वा꣢꣯ । म꣣तिः꣢ । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । ऊत्या꣢ । आ । ग꣢मत् । सा꣢ । श꣡न्ता꣢꣯ता । शम् । ता꣣ता । म꣡यः꣢꣯ । क꣣रत् । अ꣡प꣢꣯ । स्रि꣡धः꣢꣯ ॥१०२॥


स्वर रहित मन्त्र

उत स्या नो दिवा मतिरदितिरूत्यागमत् । सा शन्ताता मयस्करदप स्रिधः ॥१०२॥


स्वर रहित पद पाठ

उत । स्या । नः । दिवा । मतिः । अदितिः । अ । दितिः । ऊत्या । आ । गमत् । सा । शन्ताता । शम् । ताता । मयः । करत् । अप । स्रिधः ॥१०२॥

सामवेद - मन्त्र संख्या : 102
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment

भावार्थ -

भा ० = ( उत स्था ) और वह ( अदिति:१  ) = कभी खण्डित न होने वाली, दृढ़, ईश्वरीय बलवती, सत्य, ( मतिः ) = मननशक्ति, ( दिवा ) = प्रतिदिन ( उत्या ) = हमारी रक्षा के लिये ( नः आगमत् ) = हमें प्राप्त हो । ( सा ) = वह ( शंताता ) = शान्ति उत्पन्न करने वाली ( मयः करतू ) = आभ्यन्तर सुख और आनन्द दे। और ( स्रिध:२ ) = शत्रु या दोष जिनका सत्य ज्ञान से बाध होना सम्भव है, ऐसे भ्रम अज्ञान और विपर्यय या मिथ्या ज्ञानों को वह ( अप ) = दूर करे ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - इरिम्बिठिः ।

देवता - अदितिः।

छन्दः - उष्णिक्। 

इस भाष्य को एडिट करें
Top