Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 113
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
5
त꣡द꣢ग्ने द्यु꣣म्न꣡मा भ꣢꣯र꣣ य꣢त्सा꣣सा꣢हा꣣ स꣡द꣢ने꣣ कं꣡ चि꣢द꣣त्रि꣡ण꣢म् । म꣣न्युं꣡ जन꣢꣯स्य दू꣣꣬ढ्य꣢꣯म् ॥११३॥
स्वर सहित पद पाठत꣢त् । अ꣣ग्ने । द्युम्न꣢म् । आ । भ꣣र । य꣢त् । सा꣣सा꣡ह꣢ । स꣡द꣢꣯ने । कम् । चि꣣त् । अत्रि꣡ण꣢म् । म꣣न्यु꣢म् । ज꣡न꣢꣯स्य । दू꣣ढ्य꣢꣯म् ॥११३॥
स्वर रहित मन्त्र
तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम् । मन्युं जनस्य दूढ्यम् ॥११३॥
स्वर रहित पद पाठ
तत् । अग्ने । द्युम्नम् । आ । भर । यत् । सासाह । सदने । कम् । चित् । अत्रिणम् । मन्युम् । जनस्य । दूढ्यम् ॥११३॥
सामवेद - मन्त्र संख्या : 113
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( अग्ने ) = परमेश्वर ! ( तद् ) = वह ( द्युम्नम् ) = अन्न, धन, ज्ञान और बल ( आ भर ) = हमें प्राप्त करा, जो ( सदने ) = हमारे घर में, यज्ञगृह में, हमारे शरणस्थान में ( कन्चित् ) = हर किसी प्रकार के ( अत्रिणम् ) = पापभोगी, चोर, ( जनस्य मन्युं ) = सर्वसाधारण प्राणियों के क्रोध के पात्र ( दूढ्यम् १ ) = दुष्ट पुरुष को ( सासाह ) = दबासके ।
टिप्पणी -
११३-‘यत्सासहत्सदने' “जनस्य दूढ्य:' इति ऋ० । 'दूढ्या' इति च स० सा० ।
१. दूढ्य: दुर्धियः पापधियः इति नि० ५ | ४ | ३ ॥
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सौभरि: ।
छन्दः - ककुप् ।
इस भाष्य को एडिट करें