Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 120
ऋषिः - देवजामय इन्द्रमातर ऋषिकाः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

त्व꣡मि꣢न्द्र꣣ ब꣢ला꣣द꣢धि꣣ स꣡ह꣢सो जा꣣त꣡ ओज꣢꣯सः । त्वꣳ सन्वृ꣢꣯ष꣣न्वृ꣡षेद꣢꣯सि ॥१२०॥

स्वर सहित पद पाठ

त्व꣢म् । इ꣣न्द्र । ब꣡ला꣢꣯त् । अ꣡धि꣢꣯ । स꣡ह꣢꣯सः । जा꣣तः꣢ । ओ꣡ज꣢꣯सः । त्व꣢म् । सन् । वृ꣣षन् । वृ꣡षा꣢꣯ । इत् । अ꣣सि ॥१२०॥


स्वर रहित मन्त्र

त्वमिन्द्र बलादधि सहसो जात ओजसः । त्वꣳ सन्वृषन्वृषेदसि ॥१२०॥


स्वर रहित पद पाठ

त्वम् । इन्द्र । बलात् । अधि । सहसः । जातः । ओजसः । त्वम् । सन् । वृषन् । वृषा । इत् । असि ॥१२०॥

सामवेद - मन्त्र संख्या : 120
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र ! तू ( बलाद् ) = बल से, और ( सहस: ) = शत्रुदमन कारी सहनशक्ति से ( ओजस: ) = कान्ति और प्रभाव से ( जातः सन् ) = प्रकट होकर ही ( वृषन् ) = हे वृष  तुल्य ! सबके भीतर उत्पादक शक्ति के देनेहारे ! समस्त सुखों के वर्षक ! ( त्वं ) = तू  ( वृषा इद् ) = वृषा वीर्य सेचन में समर्थ ही ( असि ) = है, तू ही सबमें बलवान् श्रेष्ठ और सबका जन्मदाता और मूल कारण है । 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - इन्द्रमातरो देवजामय ऋषिका:।    

छन्दः - गायत्री। 

इस भाष्य को एडिट करें
Top