Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 16
ऋषिः - मेधातिथिः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
1

प्र꣢ति꣣ त्यं꣡ चारु꣢꣯मध्व꣣रं꣡ गो꣢पी꣣था꣢य꣣ प्र꣡ हू꣢यसे । म꣣रु꣡द्भि꣢रग्न꣣ आ꣡ ग꣢हि ॥१६॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । त्यम् । चा꣡रु꣢꣯म् । अ꣣ध्वर꣢म् । गो꣣पीथा꣡य꣢ । प्र । हू꣣यसे । मरु꣡द्भिः꣢ । अ꣣ग्ने । आ꣢ । ग꣣हि ॥१६॥


स्वर रहित मन्त्र

प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि ॥१६॥


स्वर रहित पद पाठ

प्रति । त्यम् । चारुम् । अध्वरम् । गोपीथाय । प्र । हूयसे । मरुद्भिः । अग्ने । आ । गहि ॥१६॥

सामवेद - मन्त्र संख्या : 16
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! तू ( त्यं ) = उस  ( चारुम् अध्वरम् ) = सुन्दर, हिंसारहित यज्ञ अमर आत्मा की ( गोपीथाय ) = रक्षा करने के निमित्त ( प्र हूयसे ) = पुकारा या याद किया जाता है ।  तू ( मरुद्भिः) = विद्वानों द्वारा या प्राणों द्वारा उनकी साधना से हमारे हृदय में ( आ , गहि ) = प्रकट हो ।

ऋषि | देवता | छन्द | स्वर -

ऋषि: - मेधतिथि : काण्व :। 

छन्दः - गायत्री। 

इस भाष्य को एडिट करें
Top