Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 17
ऋषिः - शुनः शेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
8

अ꣢श्वं꣣ न꣢ त्वा꣣ वा꣡र꣢वन्तं व꣣न्द꣡ध्या꣢ अ꣣ग्निं꣡ नमो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तमध्व꣣रा꣡णा꣢म् ॥१७॥

स्वर सहित पद पाठ

अ꣡श्व꣢꣯म् । न । त्वा꣣ । वा꣡र꣢꣯वन्तम् व꣣न्द꣡ध्यै꣢ । अ꣣ग्नि꣢म् न꣡मो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तम् । स꣣म् । रा꣡ज꣢꣯न्तम् । अ꣣ध्वरा꣡णा꣢म् ॥१७॥


स्वर रहित मन्त्र

अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥१७॥


स्वर रहित पद पाठ

अश्वम् । न । त्वा । वारवन्तम् वन्दध्यै । अग्निम् नमोभिः । सम्राजन्तम् । सम् । राजन्तम् । अध्वराणाम् ॥१७॥

सामवेद - मन्त्र संख्या : 17
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! तू ( वारवन्तं अश्वं न ) = कष्ट निवारण के साधन रूप बालों से युक्त अश्व के समान ( वारवन्तं ) = कष्ट निवारक साधनों से सम्पन्न अथवा अज्ञान वारक, ज्ञानदीप्तियों और विघ्ननिवारक साधनों से सम्पन्न और (अध्वराणां सम्राजं तं ) = हिंसा रहित धर्म कार्य, यज्ञों के महान् सम्राट, उनके प्रकाशक और   उनमें स्वयं प्रकाशमान उस तुझ ( अग्निं  ) = अग्नि, प्रकाशस्वरूप ईश्वर को ( नमोभिः ) = हृदय के विनयों द्वारा (वन्दध्यै ) = वन्दना करते हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - शुनः शेप:। 

छन्द: - गायत्री। 
 

इस भाष्य को एडिट करें
Top