Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1875
ऋषिः - गोतमो राहूगणः
देवता - विश्वे देवाः
छन्दः - विराट्स्थाना त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
0
स्व꣣स्ति꣢ न꣣ इ꣡न्द्रो꣢ वृ꣣द्ध꣡श्र꣢वाः स्व꣣स्ति꣡ नः꣢ पू꣣षा꣢ वि꣣श्व꣡वे꣢दाः । स्व꣣स्ति꣢ न꣣स्ता꣢र्क्ष्यो꣣ अ꣡रि꣢ष्टनेमिः स्व꣣स्ति꣢ नो꣣ बृ꣢ह꣣स्प꣡ति꣢र्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥
स्वर सहित पद पाठस्व꣣स्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । इ꣡न्द्रः꣢꣯ । वृ꣣द्ध꣡श्र꣢वाः । वृ꣣द्ध꣢ । श्र꣣वाः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । पूषा꣢ । वि꣣श्व꣡वे꣢दाः । वि꣣श्व꣢ । वे꣣दाः । स्वस्ति꣢ सु꣣ । अस्ति꣢ । नः꣣ । ता꣡र्क्ष्यः꣢꣯ । अ꣡रि꣢꣯ष्टनेमिः । अ꣡रि꣢꣯ष्ट । ने꣣मिः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु ॥१८७५॥
स्वर रहित मन्त्र
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥
स्वर रहित पद पाठ
स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु ॥१८७५॥
सामवेद - मन्त्र संख्या : 1875
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 9; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 9; मन्त्र » 3
Acknowledgment
विषय - missing
भावार्थ -
(वृद्धश्रवाः) महान्, यशस्वी और ज्ञानवान् (इन्द्रः) परमेश्वर (नः) हमारा (स्वस्ति दधातु) कल्याण करे। (विश्ववेदाः) सर्वज्ञ, सब पदार्थों का स्वामी (पूषा) सब संसार का पालक, पोषक परमात्मा (नः स्वस्ति दधातु) हमारा कल्याण करे। (अरिष्टनेमिः) जिसके कालरूप महान् शासन का कोई विनाश नहीं करता वह (तार्क्ष्यः) सर्वशक्तिमान् परमेश्वर (नः स्वस्ति दधातु) हमारा कल्याण करे। (बृहस्पतिः) वेदवाणी का पति, स्वामी, पालक परमात्मा (नः स्वस्ति दधातु) हमारा कल्याण करे।
टिप्पणी -
॥ ओ३म्॥ स्वस्ति नो बृहस्पतिर्दधातु।
वेद-भगवान् का स्वामी भगवान् हमारा सदा कल्याण करे।
इति तृतीयोऽर्धप्रपाठकः नवमश्च प्रपाठकः समाप्तः॥
इत्युत्तरार्चिकः समाप्तः॥
इति सामवेदसंहिता समाप्ता॥
रामवस्वङ्कचन्द्रेब्दे षष्ठ्यां पौषे सिते शनौ।
आलोकभाष्यं वेदस्य साम्नोऽवधिमुपागमत्॥
इति श्रीकांगडीगुरुकुलविश्वविद्यालयस्य प्रतिष्ठित विद्यालंकारपदवीविभूषतेन
कलिकातास्यसंस्कृतविद्यालयस्य मीमांसातीर्थोपाध्यलंकृतेन गुरुकुलप्रवर्तक श्रीमत्परमहंसपरिव्राजकाचार्यश्री १०८ पूज्यपाद महर्षिदयानन्द सरस्वतीशिष्यपूज्यपादश्री १०८ स्वामिश्रद्धानन्दसरस्वतीशिष्येण पौतिमाष्यायणगोत्रोद्भवेन श्रीपण्डितजयदेवशर्मणा
विरचिते आलोकाख्यसामवेदभाषाभाष्ये नवप्रपाठकात्मक उत्तरार्चिकभागः पूर्तिमागात्॥
समाप्ता श्वेदं सामवेदसंहिताऽऽलोकभाष्यम्॥
ऋषि | देवता | छन्द | स्वर - ऋषिः—१—४ अप्रतिरथ एन्द्रः। ५ अप्रतिरथ ऐन्द्रः प्रथमयोः पायुर्भारद्वाजः चरमस्य। ६ अप्रतिरथः पायुर्भारद्वाजः प्रजापतिश्च। ७ शामो भारद्वाजः प्रथमयोः। ८ पायुर्भारद्वाजः प्रथमस्य, तृतीयस्य च। ९ जय ऐन्द्रः प्रथमस्य, गोतमो राहूगण उत्तरयोः॥ देवता—१, ३, ४ आद्योरिन्द्रः चरमस्यमस्तः। इन्द्रः। बृहस्पतिः प्रथमस्य, इन्द्र उत्तरयोः ५ अप्वा प्रथमस्य इन्द्रो मरुतो वा द्वितीयस्य इषवः चरमस्य। ६, ८ लिंगोक्ता संग्रामाशिषः। ७ इन्द्रः प्रथमयोः। ९ इन्द्र: प्रथमस्य, विश्वेदेवा उत्तरयोः॥ छन्दः—१-४,९ त्रिष्टुप्, ५, ८ त्रिष्टुप प्रथमस्य अनुष्टुवुत्तरयोः। ६, ७ पङ्क्तिः चरमस्य, अनुष्टुप् द्वयोः॥ स्वरः–१–४,९ धैवतः। ५, ८ धैवतः प्रथमस्य गान्धारः उत्तरयोः। ६, ७ पञ्चमः चरमस्य, गान्धारो द्वयोः॥
इस भाष्य को एडिट करें