Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 193
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
5

त्वा꣡व꣢तः पुरूवसो व꣣य꣡मि꣢न्द्र प्रणेतः । स्म꣡सि꣢ स्थातर्हरीणाम् ॥१९३॥

स्वर सहित पद पाठ

त्वा꣡व꣢꣯तः । पु꣣रूवसो । पुरु । वसो । वय꣣म् । इ꣣न्द्र । प्रणेतः । प्र । नेतरि꣡ति । स्म꣡सि꣢꣯ । स्था꣣तः । हरीणाम् ॥१९३॥


स्वर रहित मन्त्र

त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । स्मसि स्थातर्हरीणाम् ॥१९३॥


स्वर रहित पद पाठ

त्वावतः । पुरूवसो । पुरु । वसो । वयम् । इन्द्र । प्रणेतः । प्र । नेतरिति । स्मसि । स्थातः । हरीणाम् ॥१९३॥

सामवेद - मन्त्र संख्या : 193
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment

भावार्थ -

 भा० = हे ( पुरुवसो ) = शरीर और इन्द्रियों में आवास करने हारे ! ( इन्द्र ) = आत्मन् ! ( हरीणाम् प्रणेतः ) = हे इन्दियों के प्रेरक ! हे ( स्थातः ) = नित्य अविचाली, कूटस्थ पुरुष! हम ( त्वावतः ) = तेरे समान स्वामी के ही ( स्मसि ) = है।
 इन्द्रियगण आत्मा को एवं प्रजागण भृत्यादि राजा को इसी प्रकार कहते हैं ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वत्सः ।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः।

इस भाष्य को एडिट करें
Top