Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 194
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
उ꣡त्त्वा꣢ मन्दन्तु꣣ सो꣡माः꣢ कृणु꣣ष्व꣡ राधो꣢꣯ अद्रिवः । अ꣡व꣢ ब्रह्म꣣द्वि꣡षो꣢ जहि ॥१९४॥
स्वर सहित पद पाठउ꣢त् । त्वा꣣ । मन्दन्तु । सो꣡माः꣢꣯ । कृ꣣णुष्व꣢ । रा꣡धः꣢꣯ । अ꣣द्रिवः । अ । द्रिवः । अ꣡व꣢꣯ । ब्र꣣ह्मद्वि꣡षः꣢ । ब्र꣣ह्म । द्वि꣡षः꣢꣯ । ज꣣हिः ॥१९४॥
स्वर रहित मन्त्र
उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥१९४॥
स्वर रहित पद पाठ
उत् । त्वा । मन्दन्तु । सोमाः । कृणुष्व । राधः । अद्रिवः । अ । द्रिवः । अव । ब्रह्मद्विषः । ब्रह्म । द्विषः । जहिः ॥१९४॥
सामवेद - मन्त्र संख्या : 194
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे (अद्रिवः१ ) = संहारकारी अभेद्यशक्ति से युक्त ! हे आत्मन्, जीव ! ( त्वा ) = तुझको ( सोमाः ) = सोम ज्ञान और ऐश्वर्य ( मदन्तु ) = हर्ष दें । तू ( राध:२ ) = ज्ञान, धन कृणुष्व सम्पादन कर ( ब्रह्मद्विषः ) = वेद ज्ञान से द्वेष करने हारे पुरुषों और द्वेषयुक्त भावों को ( अव जहि ) = नाश कर ।
टिप्पणी -
१९४ -'स्तोमा' इति । ऋ० ।
१. अत्तेरद्रिः ।
२. राधसाध संसिद्धौ, स्वादिः ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रगाथः।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें