Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 195
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

गि꣡र्व꣢णः पा꣣हि꣡ नः꣢ सु꣣तं꣢꣫ मधो꣣र्धा꣡रा꣢भिरज्यसे । इ꣢न्द्र꣣ त्वा꣡दा꣢त꣣मि꣡द्यशः꣢꣯ ॥१९५॥

स्वर सहित पद पाठ

गि꣡र्व꣢꣯णः । गिः । व꣣नः । पाहि꣢ । नः꣣ । सुत꣢म् । म꣡धोः꣢꣯ । धा꣡रा꣢꣯भिः । अ꣣ज्यसे । इ꣡न्द्र꣢꣯ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । इ꣢त् । य꣡शः꣢꣯ ॥१९५॥


स्वर रहित मन्त्र

गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥१९५॥


स्वर रहित पद पाठ

गिर्वणः । गिः । वनः । पाहि । नः । सुतम् । मधोः । धाराभिः । अज्यसे । इन्द्र । त्वादातम् । त्वा । दातम् । इत् । यशः ॥१९५॥

सामवेद - मन्त्र संख्या : 195
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = हे ( गिर्वणः ) = वेदवाणियों द्वारा कीर्त्तन करने योग्य ! तू ( नः ) = हमारा ( सुतं ) = सम्पादन किया स्तुतिरूप हव्य ( पाहि ) = पान कर, स्वीकार कर । ( मधोः ) = मधु=ब्रह्मज्ञान, अमृत, ऋग्वेद की ( धाराभि: ) = धारणाओं, ऋचाओं द्वारा ( अज्यसे ) = तुम्हारा स्तवन, सेवन, भजन, ज्ञान, किया जाता है । हे आत्मन् ! ( त्वादातम् इद् ) = यह तुम्हारा ही प्रकाशमान ( यशः ) = यश, सामर्थ्य है ।

देखो – “य इमं मध्वदं वेद आत्मानं जीवमन्तिकात्" इत्यादि (कठ० व० ४ ।५।)

ऋषि | देवता | छन्द | स्वर -

ऋषिः - विश्वामित्र:।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top