Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 267
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
8
श्रा꣡य꣢न्त इव꣣ सू꣢र्यं꣣ वि꣡श्वेदिन्द्र꣢꣯स्य भक्षत । व꣡सू꣢नि जा꣣तो꣡ जनि꣢꣯मा꣣न्यो꣡ज꣢सा꣣ प्र꣡ति꣢ भा꣣गं꣡ न दी꣢꣯धिमः ॥२६७॥
स्वर सहित पद पाठश्रा꣡य꣢꣯न्तः । इ꣣व । सू꣡र्य꣢꣯म् । वि꣡श्वा꣢꣯ । इत् । इ꣡न्द्र꣢꣯स्य । भ꣣क्षत । व꣡सू꣢꣯नि । जा꣣तः꣢ । ज꣡नि꣢꣯मानि । ओ꣡ज꣢꣯सा । प्र꣡ति꣢꣯ । भा꣣ग꣢म् । न । दी꣣धिमः ॥२६७॥
स्वर रहित मन्त्र
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥२६७॥
स्वर रहित पद पाठ
श्रायन्तः । इव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत । वसूनि । जातः । जनिमानि । ओजसा । प्रति । भागम् । न । दीधिमः ॥२६७॥
सामवेद - मन्त्र संख्या : 267
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( सूर्य इव१ ) = सूर्य के समान सब के प्रेरक आत्मा ( श्रायन्तः ) = आश्रय लेते हुए ( विश्वा ) = समस्त ( जाता ) = उत्पन्न हुए और ( जनिमानि ) = आगे उत्पन्न होने हारे ( वसूनि ) = प्राणी सब ( इन्दस्य इत् ) = उस ऐश्वर्यवान् परमेश्वर के ही दिये ऐश्वर्य का ( भक्षत ) = भोग करें । इस कारण उसके ही ( ओजसा ) = बल से हम ( भागं न ) = प्राप्त दायभाग के समान उसको ( प्रति दीधिमः ) समझें ।
टिप्पणी -
२६७ – 'वसूनि जाते जनिमान', 'दीधिम' इति ऋ० ।
"१ - ?"
ऋषि | देवता | छन्द | स्वर -
ऋषिः - नृमेध:।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें