Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 268
ऋषिः - पुरुहन्मा आङ्गिरसः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
6
न꣢ सी꣣म꣡दे꣢व आप꣣ त꣡दिषं꣢꣯ दीर्घायो꣣ म꣡र्त्यः꣢ । ए꣡त꣢ग्वा꣣ चि꣣द्य꣡ एत꣢꣯शो यु꣣यो꣡ज꣢त꣣ इ꣢न्द्रो꣣ ह꣡री꣢ यु꣣यो꣡ज꣢ते ॥२६८॥
स्वर सहित पद पाठन꣢ । सीम् । अ꣡दे꣢꣯वः । अ । दे꣣वः । आप । तत् । इ꣡ष꣢꣯म् । दी꣣र्घायो । दीर्घ । आयो । म꣡र्त्यः꣢꣯ । ए꣡त꣢꣯ग्वा । ए꣡त꣢꣯ । ग्वा꣣ । चित् । यः꣢ । ए꣡त꣢꣯शः । यु꣣यो꣡ज꣢ते । इ꣡न्द्रः꣢꣯ । हरीइ꣡ति꣢ । यु꣣यो꣡ज꣢ते ॥२६८॥
स्वर रहित मन्त्र
न सीमदेव आप तदिषं दीर्घायो मर्त्यः । एतग्वा चिद्य एतशो युयोजत इन्द्रो हरी युयोजते ॥२६८॥
स्वर रहित पद पाठ
न । सीम् । अदेवः । अ । देवः । आप । तत् । इषम् । दीर्घायो । दीर्घ । आयो । मर्त्यः । एतग्वा । एत । ग्वा । चित् । यः । एतशः । युयोजते । इन्द्रः । हरीइति । युयोजते ॥२६८॥
सामवेद - मन्त्र संख्या : 268
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( दीर्घायो ) = नित्य आत्मन् ! ( देवः ) = इष्टदेव से रहित ( मर्त्यः ) = मरणधर्मा मनुष्य ( तत् ) = उस परम ( इषम्१ ) = सबके अभिलाषा के योग्य लक्ष्य को ( न आप ) = नहीं प्राप्त करता । अथवा - ( अदेवः मर्त्यः इषं न आपतत् ) = ईश्वर को छोड़ कर मनुष्य अपने अभिलाषित अन्न के समान भोग्य पदार्थ या इष्टलोक को भी नहीं पहुंचता । अथवा - माधव के मत से - ( इषं न आपतत् ) = अपने गन्तव्य परम पद या मार्गे को नहीं चल सकता । ( एतग्वा२ ) = अपने लक्ष्य को प्राप्त करने के लिये अश्व आदि साधनों से युक्त पुरुष जिस प्रकार ( एतश:) = अपने घोड़ों को ( युयोजते ) = रथ में लगाता है और राह पर डाल देता है। उसी प्रकार सबको सन्मार्ग पर लेजाने वाला ( इन्द्र: ) = महान् ऐश्वर्यशील परमात्मा ही ( हरी ) = उसके घोड़ों को ( युयोजते ) = ठीक मार्ग पर ले जाता है ।
'भगवान् के आश्रय से ही सीधा मार्ग और इष्ट फल मिलता है, नहीं तो आदमी भटक जाता जाता है ।
टिप्पणी -
२६८–‘हरी इन्द्रो युयोजते', 'आपतदिषं' इति ‘य एतशा' इति ऋ० | आप तद् इषम् । इति पाठः सायणसम्मतः आप तद् इषमिति ( तु० सा० ) 'आप तद् ईषम्' इति मा० वि० ।
१. ईषतिर्गतिकर्मा ( नि० २ । १४ । )
२ प्राप्तगन्तव्याः, इति ( मा० वि० )
ऋषि | देवता | छन्द | स्वर -
ऋषिः - पुरुहन्मा।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें