Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 313
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
7
अ꣡सा꣢वि दे꣣वं꣡ गोऋ꣢꣯जीक꣣म꣢न्धो꣣꣬ न्य꣢꣯स्मि꣢न्नि꣡न्द्रो꣢ ज꣣नु꣡षे꣢मुवोच । बो꣡धा꣢मसि त्वा हर्यश्व यज्ञै꣣र्बो꣡धा꣢꣯ न꣣ स्तो꣢म꣣म꣡न्ध꣢सो꣣ म꣡दे꣢षु ॥३१३॥
स्वर सहित पद पाठअ꣡सा꣢꣯वि । दे꣣व꣢म् । गो꣡ऋजी꣢꣯कम् । गो । ऋ꣣जीकम् । अ꣡न्धः꣢꣯ । नि । अ꣣स्मिन् । इ꣡न्द्रः꣢꣯ । ज꣣नु꣡षा꣢ । ई꣣म् । उवोच । बो꣡धा꣢꣯मसि । त्वा꣣ । हर्यश्व । हरि । अश्व । यज्ञैः꣢ । बो꣡ध꣢꣯ । नः꣣ । स्तो꣡म꣢꣯म् । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯षु ॥३१३॥
स्वर रहित मन्त्र
असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥३१३॥
स्वर रहित पद पाठ
असावि । देवम् । गोऋजीकम् । गो । ऋजीकम् । अन्धः । नि । अस्मिन् । इन्द्रः । जनुषा । ईम् । उवोच । बोधामसि । त्वा । हर्यश्व । हरि । अश्व । यज्ञैः । बोध । नः । स्तोमम् । अन्धसः । मदेषु ॥३१३॥
सामवेद - मन्त्र संख्या : 313
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( गो-ऋजीकम् ) = इन्द्रियों द्वारा ऋजुना से प्रत्यक्ष रूप में, साक्षात् सम्बन्ध द्वारा प्राप्त ( देवं ) = दिव्य स्वभाव गुण युक्त, आनन्ददायक ( अन्धः ) = ज्ञान, सोम ( असावि ) = प्राप्त किया। ( इन्द्रः ) = आत्मा ( जनुषा ) = उत्पत्तिकाल से ही ( इम् ) = अप्रत्यक्ष रूप में ( अस्मिन् ) = इस ज्ञान में ( उवोच ) = संमवेत है, समवाय सम्बन्ध से है । अर्थात् ज्ञान आत्मा का गुण है । हे ( हर्यश्व ! ) = हरणशील भोग साधनों से सम्पन्न ! ( त्वा ) = तुझको ( यज्ञैः ) = ज्ञानयज्ञों अथवा अन्तर्योगों द्वारा ( बोधामास ) = ज्ञान करते हैं । और तू ( नः ) = हमारे ( स्तोत्रं ) = सत्य ज्ञान कथाओं को ( अन्धसः मदेषु ) = सोमरूप ज्ञान की उत्कृष्ट आनन्द दशा में ( बोध ) = जाना कर ।
टिप्पणी -
३१३-'वृधेय' इति ऋ०।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वसिष्ठ:।
देवता - इन्द्रः।
छन्दः - त्रिष्टुप् ।
स्वरः - नेवतः ।
इस भाष्य को एडिट करें