Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 314
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
5
यो꣡नि꣢ष्ट इन्द्र꣣ स꣡द꣢ने अकारि꣣ त꣡मा नृभिः꣢꣯ पुरूहूत꣣ प्र꣡ या꣢हि । अ꣢सो꣣ य꣡था꣢ नोऽवि꣣ता꣢ वृ꣣ध꣢श्चि꣣द्द꣢दो꣣ व꣡सू꣢नि म꣣म꣡द꣢श्च꣣ सो꣡मैः꣢ ॥३१४॥
स्वर सहित पद पाठयो꣡निः꣢꣯ । ते꣣ । इन्द्र । स꣡द꣢꣯ने । अ꣣कारि । त꣢म् । आ । नृ꣡भिः꣢꣯ । पु꣣रूहूत । पुरु । हूत । प्र꣢ । या꣢हि । अ꣡सः꣢꣯ । य꣡था꣢꣯ । नः꣣ । अविता꣢ । वृ꣣धः꣢ । चि꣣त् । द꣡दः꣢꣯ । व꣡सू꣢꣯नि । म꣣म꣡दः꣢ । च꣣ । सो꣡मैः꣢꣯ ॥३१४॥
स्वर रहित मन्त्र
योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि । असो यथा नोऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः ॥३१४॥
स्वर रहित पद पाठ
योनिः । ते । इन्द्र । सदने । अकारि । तम् । आ । नृभिः । पुरूहूत । पुरु । हूत । प्र । याहि । असः । यथा । नः । अविता । वृधः । चित् । ददः । वसूनि । ममदः । च । सोमैः ॥३१४॥
सामवेद - मन्त्र संख्या : 314
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = आत्मन् ! ( ते सदने ) = तेरे निवास योग्य गृह, इस देह में ( योनिः अकारि ) = तेरे प्रकट होने का स्थान बना है । ( तम् ) = उस स्थान पर हे ( पुरुहूत ) = इन्दियों या बहुतसे भक्तों द्वारा निरन्तर स्मर किये गये आत्मन् ! ( नृभिः ) = अपने नेता, प्रागारूप मरुतो के सहित तू ( आ प्र याहि ) = सब और से हटकर वहां ही प्रकट हो और ( यथा ) = जिस प्रकार से ( नः ) = हमारा ( वृध:) = बढ़ाने हारा ( चित् ) = और ( अविता ) = पालनकर्त्ता ( असः ) = बन और ( वसूनि ) = धन, आनन्द ( ददः ) = दान कर ( सोमः च ) = और सोमों द्वारा ( ममदः ) = आनन्द का उपभोग कर ।
अन्तरेण तालुके य एष स्तन इवावलम्बते सा इन्द्रयोनिः । यत्रासौ केशान्तो विवर्त्तते व्यपोह्य शीर्षकपालं सत्यात्मप्राणारामं मनः आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्स्व ( तैतिरीयोपनि० अनु० ६ वल्ली १ । )
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वसिष्ठ:।
देवता - इन्द्रः।
छन्दः - त्रिष्टुबभ् ।
स्वरः - नेवतः।
इस भाष्य को एडिट करें