Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 328
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
8

प्र꣡ वो꣢ म꣣हे꣡ म꣢हे꣣वृ꣡धे꣢ भरध्वं꣣ प्र꣡चे꣢तसे꣣ प्र꣡ सु꣢म꣣तिं꣡ कृ꣢णुध्वम् । वि꣡शः꣢ पू꣣र्वीः꣡ प्र च꣢꣯र चर्षणि꣣प्राः꣢ ॥३२८॥

स्वर सहित पद पाठ

प्र꣢ । वः꣣ । महे꣢ । म꣣हेवृ꣡धे꣢ । म꣣हे । वृ꣡धे꣢꣯ । भ꣣रध्वम् । प्र꣡चे꣢꣯तसे । प्र । चे꣣तसे । प्र꣢ । सु꣣मति꣢म् । सु꣣ । मति꣢म् । कृ꣣णुध्वम् । वि꣡शः꣢꣯ । पू꣣र्वीः꣢ । प्र । च꣣र । चर्षणिप्राः꣢ । चर्षणि । प्राः꣢ ॥३२८॥


स्वर रहित मन्त्र

प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । विशः पूर्वीः प्र चर चर्षणिप्राः ॥३२८॥


स्वर रहित पद पाठ

प्र । वः । महे । महेवृधे । महे । वृधे । भरध्वम् । प्रचेतसे । प्र । चेतसे । प्र । सुमतिम् । सु । मतिम् । कृणुध्वम् । विशः । पूर्वीः । प्र । चर । चर्षणिप्राः । चर्षणि । प्राः ॥३२८॥

सामवेद - मन्त्र संख्या : 328
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = ( वः ) = आप लोग ( महे वृधे ) = महिमा से बढ़ने वाले ( महे ) = बढ़े भारी आत्मा के लिये ( प्र भरध्वं ) = उत्तमरूप से हृव्य पदार्थ अन्न और ज्ञान का संग्रह करो ( प्रचेतसे ) = उत्कृष्ट ज्ञान सम्पन्न आचार्य  आत्मा या परमेश्वर के निमित्त ( प्र सुमतिं  ) = उत्तम २ विचार या मनन, ( कृणुध्वम् ) किया करो। हे ( इन्द्र ) = आत्मन् ! ( चर्षणीप्राः ) = विद्वानों को ज्ञान से पूर्ण करनेहारे आप ( पूर्वी:विश:) = पालन करनेहारी श्रेष्ठ धर्मात्मा प्रजाओं के पास ( प्र चर) उत्तमरूप से प्रओ , प्राप्त होओ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वसिष्ठ:।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् ।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top