Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 327
ऋषिः - वामदेवो गोतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
5

मे꣣डिं꣡ न त्वा꣢꣯ व꣣ज्रि꣡णं꣢ भृष्टि꣣म꣡न्तं꣢ पुरुध꣣स्मा꣡नं꣢ वृष꣣भ꣢ꣳ स्थि꣣र꣡प्स्नु꣢म् । क꣣रो꣢꣯ष्यर्य꣣स्त꣡रु꣢षीर्दुव꣣स्यु꣡रिन्द्र꣢꣯ द्यु꣣क्षं꣡ वृ꣢त्र꣣ह꣡णं꣢ गृणीषे ॥३२७

स्वर सहित पद पाठ

मे꣣डि꣢म् । न । त्वा꣣ । वज्रि꣡ण꣢म् । भृ꣣ष्टिम꣡न्त꣢म् । पु꣣रुधस्मा꣡न꣢म् । पु꣣रु । धस्मा꣡न꣢म् । वृ꣣षभ꣢म् । स्थि꣣र꣡प्स्नु꣢म् । स्थि꣣र꣢ । प्स्नु꣣म् । करो꣡षि꣢ । अ꣡र्यः꣢꣯ । त꣡रु꣢꣯षीः । दु꣣वस्युः꣢ । इ꣡न्द्र꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । वृ꣣त्रह꣡ण꣢म् । वृ꣣त्र । ह꣡न꣢꣯म् । गृ꣣णीषे ॥३२७॥


स्वर रहित मन्त्र

मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभꣳ स्थिरप्स्नुम् । करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे ॥३२७


स्वर रहित पद पाठ

मेडिम् । न । त्वा । वज्रिणम् । भृष्टिमन्तम् । पुरुधस्मानम् । पुरु । धस्मानम् । वृषभम् । स्थिरप्स्नुम् । स्थिर । प्स्नुम् । करोषि । अर्यः । तरुषीः । दुवस्युः । इन्द्र । द्युक्षम् । द्यु । क्षम् । वृत्रहणम् । वृत्र । हनम् । गृणीषे ॥३२७॥

सामवेद - मन्त्र संख्या : 327
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = है ( इन्द्र ) = आत्मन् ! ( दुवस्युः ) = परिचर्या, सेवा की इच्छा करने हारा तू ( अर्य: ) = अपनी गतिशील इन्द्रियों को ( तरुषीः ) = पदार्थों या भोग्य विषयों तक चले जाने योग्य ( करोषि ) = कर लेता है। इस कारण मैं ( मेडिं न ) = मेल करने हारे योगी के समान ( वज्रिणं ) = वर्जन करने वाले बल वैराग्य द्वारा सब पदार्थों के ज्ञानपूर्वक संग त्याग से सम्पन्न  (भृष्टिमन्तं ) = पापों को भून देने हारी परिपक्व , सम्यग् बुद्धि से युक्त ( पुरुधस्मानं  ) = इन्द्रियों को आश्रय देने हारे ( वृषभं  ) = सबसे श्रेष्ठ ( स्थिर प्स्नुम् ) = कूटस्थ, अचल, नित्य, ध्रुव ( द्युक्षं ) = प्रकाशस्वरूप ( वृत्रहणं ) = तम:स्वरूप देहबन्धन को नाश करने हारे ( त्वा ) = तेरी मैं ( गृणीषे ) = स्तुति करता हूं ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वामदेव:।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् ।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top