Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 339
ऋषिः - रेणुर्वैश्वामित्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
5
इ꣡न्द्रा꣢य꣣ गि꣢रो꣣ अ꣡नि꣢शितसर्गा अ꣣पः꣡ प्रै꣢꣯रय꣣त्स꣡ग꣢रस्य꣣ बु꣡ध्ना꣢त् । यो꣡ अक्षे꣢꣯णेव च꣣क्रि꣢यौ꣣ श꣡ची꣢भि꣣र्वि꣡ष्व꣢क्त꣣स्त꣡म्भ꣢ पृथि꣣वी꣢मु꣣त꣢ द्याम् ॥३३९॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯य । गि꣡रः꣢꣯ । अ꣡नि꣢꣯शितसर्गाः । अ꣡नि꣢꣯शित । स꣣र्गाः । अपः꣢ । प्र । ऐ꣣रयत् । स꣡ग꣢꣯रस्य । स । ग꣣रस्य । बु꣡ध्ना꣢꣯त् । यः । अ꣡क्षे꣢꣯ण । इ꣣व । चक्रि꣡यौ꣢ । श꣡ची꣢꣯भिः । वि꣡ष्व꣢꣯क् । वि । स्व꣣क् । तस्त꣡म्भ꣢ । पृ꣣थि꣢वीम् । उ꣣त꣢ । द्याम् ॥३३९॥
स्वर रहित मन्त्र
इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् । यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥३३९॥
स्वर रहित पद पाठ
इन्द्राय । गिरः । अनिशितसर्गाः । अनिशित । सर्गाः । अपः । प्र । ऐरयत् । सगरस्य । स । गरस्य । बुध्नात् । यः । अक्षेण । इव । चक्रियौ । शचीभिः । विष्वक् । वि । स्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥३३९॥
सामवेद - मन्त्र संख्या : 339
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = जो परमेश्वर ( सगरस्य बुध्नात् ) = अन्तरिक्ष के प्रदेश या पेन्दा से मेघ के समान ( अपः प्रेरयत् ) = जलों को नीचे वर्षण करता है और ( यः ) = जो ( अक्षेण ) = धुरे के बल पर ( चक्रियौ इव ) = दो चक्रों के समान ( शचीभिः ) = अपनी शक्तियों से ( पृथिवीम् उत द्याम् ) = पृथिवो और द्यौलोक को ( तस्तम्भ ) = थामे हुए है। उस ( इन्द्राय ) = सर्वशक्तिमान् ईश्वर के लिये ( अनिशितसर्गः ) = अखण्डित रचना वाली ( गिरः ) = वेदवाणियां स्तुति करने हारी हैं ।
टिप्पणी -
३३९ – “चक्रियौ" इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - रेणु:।
देवता - पर्वतेन्द्रौ ।
छन्दः - त्रिष्टुभ् ।
स्वरः - धैवतः।
इस भाष्य को एडिट करें