Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 340
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
8
आ꣢ त्वा꣣ स꣡खा꣢यः स꣣ख्या꣡ व꣢वृत्युस्ति꣣रः꣢ पु꣣रू꣡ चि꣢दर्ण꣣वां꣡ ज꣢गम्याः । पि꣣तु꣡र्नपा꣢꣯त꣣मा꣡ द꣢धीत वे꣣धा꣡ अ꣣स्मि꣡न्क्षये꣢꣯ प्रत꣣रां꣡ दीद्या꣢꣯नः ॥३४०॥
स्वर सहित पद पाठआ꣢ । त्वा꣣ । स꣡खा꣢꣯यः । स । खा꣣यः । सख्या꣢ । स꣣ । ख्या꣢ । व꣣वृत्युः । तिरः꣢ । पु꣣रु꣢ । चि꣣त् । अर्णवा꣢न् । ज꣣गम्याः । पितुः꣢ । न꣡पा꣢꣯तम् । आ । द꣣धीत । वेधाः꣢ । अ꣣स्मि꣢न् । क्ष꣡ये꣢꣯ । प्र꣣तरा꣢म् । दी꣡द्या꣢꣯नः । ॥३४०॥
स्वर रहित मन्त्र
आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः । पितुर्नपातमा दधीत वेधा अस्मिन्क्षये प्रतरां दीद्यानः ॥३४०॥
स्वर रहित पद पाठ
आ । त्वा । सखायः । स । खायः । सख्या । स । ख्या । ववृत्युः । तिरः । पुरु । चित् । अर्णवान् । जगम्याः । पितुः । नपातम् । आ । दधीत । वेधाः । अस्मिन् । क्षये । प्रतराम् । दीद्यानः । ॥३४०॥
सामवेद - मन्त्र संख्या : 340
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे इन्द्र ! ( सखायः ) = तेरे समान ख्याति चाहने वाले, तेरे स्नेही ( सख्या) = मित्रभाव से ( त्वा ) = तुझको ( आववृत्युः ) = प्रेम करते हैं या अपनाते हैं । तू ( तिरः ) = तिर्यग् योनियों में ( पुरू ) = इन्द्रियों या प्रजाओं में ( चिद् ) = चेतनावान् होकर ( अर्णवम् ) = देह में ( जगम्याः ) = प्रविष्ट है, उसको प्राप्त है। तू ( अस्मिन्ये क्षये ) = इसनिवासयोग्य देह में ( प्रतरां ) = अति उत्तम प्रकार से ( दीद्यानः ) = प्रकाशमान होता हुआ, ( वेधाः ) = ज्ञान सम्पन्न होकर ( पितुः ) = सबके पालन करनेहारे परमेश्वर के समान ( पातं ) = हमारी रक्षा ( आदधीत ) = कर । इन्द्रियों का आत्मा के प्रति प्रजा का राजा या परमेश्वर के प्रति कथन है ।
टिप्पणी -
३४० ‘‘चित्त्सखायं सख्या, ववृत्यां तिरः पुरूचिदर्णवं जगन्वान् । पितुर्नपातमादधीत वेधा अधि क्षमि प्रतरं दीध्यानः" । इति ऋ० ।
१. यमी ऋषिः, ऋग्वेदे ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:।
देवता - इन्द्रः।
छन्दः - त्रिष्टुभ्।
स्वरः - धैवतः।
इस भाष्य को एडिट करें