Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 35
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
8
य꣣ज्ञा꣡य꣢ज्ञा वो अ꣣ग्न꣡ये꣢ गि꣣रा꣡गि꣢रा च꣣ द꣡क्ष꣢से । प्र꣡प्र꣢ व꣣य꣢म꣣मृ꣡तं꣢ जा꣣त꣡वे꣢दसं प्रि꣣यं꣢ मि꣣त्रं꣡ न श꣢꣯ꣳसिषम् ॥३५॥
स्वर सहित पद पाठय꣣ज्ञा꣡य꣢ज्ञा । य꣣ज्ञा꣢ । य꣣ज्ञा꣢ । वः । अग्न꣡ये꣢ । गि꣣रा꣡गि꣢रा । गि꣣रा꣢ । गि꣣रा । च । द꣡क्ष꣢꣯से । प्र꣡प्र꣢꣯ । प्र । प्र꣣ । वयम्꣢ । अ꣣मृ꣡तम्꣢ । अ꣣ । मृ꣡तम्꣢꣯ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । प्रियम्꣢ । मि꣣त्रम्꣢ । मि꣣ । त्रम्꣢ । न । शँ꣣सिषम् ॥३५॥
स्वर रहित मन्त्र
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥३५॥
स्वर रहित पद पाठ
यज्ञायज्ञा । यज्ञा । यज्ञा । वः । अग्नये । गिरागिरा । गिरा । गिरा । च । दक्षसे । प्रप्र । प्र । प्र । वयम् । अमृतम् । अ । मृतम् । जातवेदसम् । जात । वेदसम् । प्रियम् । मित्रम् । मि । त्रम् । न । शँसिषम् ॥३५॥
सामवेद - मन्त्र संख्या : 35
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे मनुष्यो ! ( वः ) = आप लोग ( दक्षसे ) = बलशाली, सर्वशक्तिमान् ( अग्नये ) = अग्नि परमेश्वर की ( यज्ञा यज्ञा१ ) = प्रत्येक यज्ञ में और ( गिरा गिरा च ) = प्रत्येक वेदवाणी से गुण कीर्त्तन करो । ( वयम् ) = हम भी ( अमृतं ) = उस अमृत , मृत्यु से रहित ( जातवेदसम् ) = वेदों के एकमात्र उत्पन्न करनेहारे , सर्वज्ञ, परमेश्वर को ( प्रियं मित्रं न ) = प्रिय मित्र के समान ( प्र शंसिषम् ) = कीर्त्तन करते हैं ।
टिप्पणी -
१. सुपांसुलुग् इति सप्तम्या: लुक् ( पा० ७ । १ । ३९ ) वीप्सायां द्विवेचनम् ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - शंयुर्बार्हस्पत्यः।
छन्दः - बृहती।