Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 36
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
4
पा꣣हि꣡ नो꣢ अग्न꣣ ए꣡क꣢या पा꣣ह्यू꣡३꣱त꣢ द्वि꣣ती꣡य꣢या । पा꣣हि꣢ गी꣣र्भि꣢स्ति꣣सृ꣡भि꣢रूर्जां पते पा꣣हि꣡ च꣢त꣣सृ꣡भि꣢र्वसो ॥३६॥
स्वर सहित पद पाठपा꣣हि꣢ । नः꣣ । अग्ने । ए꣡क꣢꣯या । पा꣣हि꣢ । उ꣣त꣢ । द्वि꣣ती꣡य꣢या । पा꣣हि꣢ । गी꣣र्भिः꣢ । ति꣣सृ꣡भिः꣢ । ऊ꣣र्जाम् । पते । पाहि꣢ । च꣣तसृ꣡भिः꣢ । व꣣सो ॥३६॥
स्वर रहित मन्त्र
पाहि नो अग्न एकया पाह्यू३त द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥३६॥
स्वर रहित पद पाठ
पाहि । नः । अग्ने । एकया । पाहि । उत । द्वितीयया । पाहि । गीर्भिः । तिसृभिः । ऊर्जाम् । पते । पाहि । चतसृभिः । वसो ॥३६॥
सामवेद - मन्त्र संख्या : 36
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! परमेश्वर ! ( एकया१ ) = एक वेदरूप वाणी से ( नः पाहि ) = हमारी रक्षा करो, पालन करो । ( उत ) = और ( द्वितीयया२ ) = दूसरी वेदमयी वाणी से ( पाहि ) = पालन करो । ( तिसृभिः३ ) = तीनों ( गीर्भिः ) = वेद वाणियों से ( पाहि ) = पालन कर । हे (ऊर्जाम्पते) = सब अन्नों बलों के अधिपते ! हे ( वसो ) = सब के भीतर बसने और सबको बसाने वाले बसो ! ( चतसृभिः४ ) = चारों वेदवाणियों से ( पाहि ) = पालन कर ।
ज्ञान, विज्ञान, क्रिया और उपासना इन चार भेदों के पृथक् २ निरूपण करने से चार वेद हैं । प्रत्येक से प्रजा का पालन करना ही मन्त्र का अभिप्राय है ।
टिप्पणी -
१. 'ऋग-लक्षणया' इति मा०, वि० ।
२. यजुर्लक्षणया मा० वि० ।
३. ऋग्यजु: सामलक्षणामिः इति मा० वि० ।
४. ऋग्यजुःसामनिगदलक्षणाभिः । मा० वि० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भर्गः प्रागाथः।
छन्दः - बृहती ।
इस भाष्य को एडिट करें