Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 354
ऋषिः - प्रियमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
5
आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢ह꣣मि꣡न्द्र꣢ꣳ शविष्ठ꣣ स꣡त्प꣢तिम् ॥३५४॥
स्वर सहित पद पाठआ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥३५४॥
स्वर रहित मन्त्र
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रꣳ शविष्ठ सत्पतिम् ॥३५४॥
स्वर रहित पद पाठ
आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविकूर्मिम् । तुवि । कूर्मिम् । ऋतीषहम् । ऋती । सहम् । इन्द्रम् । शविष्ठ । सत्पतिम् । सत् । पतिम् ॥३५४॥
सामवेद - मन्त्र संख्या : 354
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( यथा ) = जिस प्रकार से हम ( रथं ) = अपने इस रमणसाधन=स्थरूप देह को ( सुम्नाय ) = उत्तम मनन करने योग्य ज्ञानरूप धन की प्राप्ति के लिये ( आवर्त्तयामसि ) = पुनः धारण करते हैं, उसी प्रकार हे ( शविष्ठ ) = बलवान् ! ( तुविकूर्मिम् ) = नाना प्रकार के महान् कार्यों के सम्पादन करनेहारे ( ऋतीसहं ) = इन्द्रियों और दुःखदायी विषयों के अभिभावक, ( सत्पतिं ) = सज्जनों के स्वामी, ( त्वा ) = तुझ परमेश्वर को भी ( आवर्त्तयामसि ) = बार २ अपने में धारण करते हैं । मोक्षार्थ ज्ञानप्राप्ति के लिये जहां पुनः २ जन्म ग्रहण करना आवश्यक है वहां मोक्ष के लिये पुनः भगवदाराधन भी आवश्यक है ।
टिप्पणी -
३५४ – 'इन्द्र शविष्ठ सत्पते । इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रियमेध:।
देवता - इन्द्रः।
छन्दः - अनुष्टुभ् ।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें