Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 354
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
5

आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢ह꣣मि꣡न्द्र꣢ꣳ शविष्ठ꣣ स꣡त्प꣢तिम् ॥३५४॥

स्वर सहित पद पाठ

आ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥३५४॥


स्वर रहित मन्त्र

आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रꣳ शविष्ठ सत्पतिम् ॥३५४॥


स्वर रहित पद पाठ

आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविकूर्मिम् । तुवि । कूर्मिम् । ऋतीषहम् । ऋती । सहम् । इन्द्रम् । शविष्ठ । सत्पतिम् । सत् । पतिम् ॥३५४॥

सामवेद - मन्त्र संख्या : 354
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = ( यथा ) = जिस प्रकार से हम ( रथं ) = अपने इस रमणसाधन=स्थरूप देह को ( सुम्नाय ) = उत्तम मनन करने योग्य ज्ञानरूप धन की प्राप्ति के लिये ( आवर्त्तयामसि ) = पुनः धारण करते हैं, उसी प्रकार हे ( शविष्ठ ) = बलवान् ! ( तुविकूर्मिम् ) = नाना प्रकार के महान् कार्यों के सम्पादन करनेहारे ( ऋतीसहं ) = इन्द्रियों और दुःखदायी विषयों के अभिभावक, ( सत्पतिं ) = सज्जनों के स्वामी, ( त्वा ) = तुझ परमेश्वर को भी ( आवर्त्तयामसि ) = बार २ अपने में धारण करते हैं । मोक्षार्थ ज्ञानप्राप्ति के लिये जहां पुनः २ जन्म ग्रहण करना आवश्यक है वहां मोक्ष के लिये पुनः भगवदाराधन भी आवश्यक है ।  

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - प्रियमेध:।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् ।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top