Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 355
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
5
स꣢ पू꣣र्व्यो꣢ म꣣हो꣡नां꣢ वे꣣नः꣡ क्रतु꣢꣯भिरानजे । य꣢स्य꣣ द्वा꣢रा꣣ म꣡नुः꣢ पि꣣ता꣢ दे꣣वे꣢षु꣣ धि꣡य꣢ आन꣣जे꣢ ॥३५५॥
स्वर सहित पद पाठसः꣢ । पू꣣र्व्यः꣢ । म꣣हो꣡ना꣢म् । वे꣣नः꣢ । क्र꣡तु꣢꣯भिः । आ꣣नजे । य꣡स्य꣢꣯ । द्वा꣡रा꣢꣯ । म꣡नुः꣢꣯ । पि꣣ता꣢ । दे꣣वे꣡षु꣢ । धि꣡यः꣢꣯ । आ꣣नजे꣢ ॥३५५॥
स्वर रहित मन्त्र
स पूर्व्यो महोनां वेनः क्रतुभिरानजे । यस्य द्वारा मनुः पिता देवेषु धिय आनजे ॥३५५॥
स्वर रहित पद पाठ
सः । पूर्व्यः । महोनाम् । वेनः । क्रतुभिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥३५५॥
सामवेद - मन्त्र संख्या : 355
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( सः ) = वह ( वेनः ) = विद्वान् ( महोनां ) = पूजनीय पुरुषों में से भी ( पूर्व्य: ) = सबसे पूर्व, पूजा के योग्य है जो ( क्रतुभिः ) = कर्मों और ज्ञानों द्वारा ( आनजे ) = सबको प्रेरित या प्रकट करता है । ( यस्य द्वारा ) = जिसको साधन बनाकर ( मनुः पिता ) = मननशील स्वामी, परमात्मा ( देवेषु ) = विद्वान् पुरुषों में ( धियः ) = अपनी बुद्धियों को ( आनजे ) = प्रेरित करता है ।
टिप्पणी -
३५५ - 'महाना' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रगाथः।
देवता - इन्द्रः।
छन्दः - अनुष्टुभ् ।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें