Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 37
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
8
बृ꣣ह꣡द्भि꣢रग्ने अ꣣र्चि꣡भिः꣢ शु꣣क्रे꣡ण꣢ देव शो꣣चि꣡षा꣢ । भ꣣र꣡द्वा꣢जे समिधा꣣नो꣡ य꣢विष्ठ्य रे꣣व꣡त्पा꣢वक दीदिहि ॥३७॥
स्वर सहित पद पाठबृ꣣ह꣡द्भिः꣢ । अ꣣ग्ने । अ꣣र्चिभिः꣢ । शु꣣क्रे꣡ण꣢ । दे꣣व । शोचि꣡षा꣢ । भ꣣र꣡द्वा꣢जे । भ꣣र꣢त् । वा꣣जे । समिधानः꣢ । सम्꣣ । इधानः꣢ । य꣣विष्ठ्य । रेव꣢त् । पा꣣वक । दीदिहि ॥३७॥
स्वर रहित मन्त्र
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि ॥३७॥
स्वर रहित पद पाठ
बृहद्भिः । अग्ने । अर्चिभिः । शुक्रेण । देव । शोचिषा । भरद्वाजे । भरत् । वाजे । समिधानः । सम् । इधानः । यविष्ठ्य । रेवत् । पावक । दीदिहि ॥३७॥
सामवेद - मन्त्र संख्या : 37
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( देव ) = दानादि गुणसम्पन्न ! ( यविष्ठ ) = सब से महान् युवतम ! सब से अधिक यौवन सम्पन्न, कभी निर्बल न होने वाले, हे ( अग्ने ) = प्रकाशस्वरूप हे ( रेवत् !) = समस्त धनों के स्वामी हे कान्तिमन् ! हे ( पावक ) = सबको अपने तेज से पवित्र करने वाले ! तू ( शुक्रेण ) = निर्मल ( शोचिषा ) = तेज से ( भरद्वाजे ) = ज्ञान और बल वीर्य को धारण करने वाले पुरुष में ( समिधानः ) = विशेष रूप से प्रदीप्त होते हुए ( बृहद्भिः ) = वड़े ( अर्चिभिः ) = कान्तियों, ज्वालाओं, तेजों से ( दीदिहि ) = प्रकाशमान होवो ।
टिप्पणी -
३७ ‘रवन्न: शुक्र दीदिहि द्युमत्पावक' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषि :- शंयुस्तृणपाणिर्वा ।
छन्दः - बृहती ।
इस भाष्य को एडिट करें