Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 405
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
7
त्वं꣡ न꣢ इ꣣न्द्रा꣡ भ꣢र꣣ ओ꣡जो꣢ नृ꣣म्ण꣡ꣳ श꣢तक्रतो विचर्षणे । आ꣢ वी꣣रं꣡ पृ꣢तना꣣स꣡ह꣢म् ॥४०५॥
स्वर सहित पद पाठत्व꣢म् । नः꣣ । इन्द्र । आ꣢ । भ꣣र । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म् । श꣣तक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ꣢ । वी꣣र꣢म् । पृ꣣तनास꣡ह꣢म् । पृ꣣तना । स꣡ह꣢꣯म् ॥४०५॥
स्वर रहित मन्त्र
त्वं न इन्द्रा भर ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरं पृतनासहम् ॥४०५॥
स्वर रहित पद पाठ
त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ । वीरम् । पृतनासहम् । पृतना । सहम् ॥४०५॥
सामवेद - मन्त्र संख्या : 405
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( शतक्रतो ) = सैकड़ों प्रज्ञावाले ! हे ( विचर्षणे ) = सब लोकों के द्रष्टः ! हे ( इन्द्र ) = आत्मन् ! हमें ( नृम्णं ) = धन और ( ओजः ) = बल ( आभर ) = प्राप्त करा । और ( पृतनासहं ) = सेनाओं का मुक़ाबला करने हारे या प्रजा का भार सहन करने हारे ( वीरं ) = वीर, सामर्थ्यवान् पुरुष को ( आ भर ) = प्राप्त करा ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः- नृमेध:।
देवता - इन्द्र।
छन्दः - ककुप् ।
स्वरः - ऋषभ:।
इस भाष्य को एडिट करें