Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 409
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
6
स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ म꣡धोः꣢ पिबन्ति गौ꣣꣬र्यः꣢꣯ । या꣡ इन्द्रे꣢꣯ण स꣣या꣡व꣢री꣣र्वृ꣢ष्णा꣣ म꣡द꣢न्ति शो꣣भ꣢था꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४०९॥
स्वर सहित पद पाठस्वा꣣दोः꣢ । इ꣣त्था꣢ । वि꣣षुव꣡तः꣢ । वि꣣ । सुव꣡तः꣢ । म꣡धोः꣢꣯ । पि꣣बन्ति । गौ꣡र्यः꣢꣯ । याः । इ꣡न्द्रे꣢꣯ण । स꣣या꣡व꣢रीः । स꣣ । या꣡व꣢꣯रीः । वृ꣡ष्णा꣢꣯ । म꣡द꣢꣯न्ति । शो꣣भ꣡था꣢ । व꣡स्वीः꣢꣯ । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४०९॥
स्वर रहित मन्त्र
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥४०९॥
स्वर रहित पद पाठ
स्वादोः । इत्था । विषुवतः । वि । सुवतः । मधोः । पिबन्ति । गौर्यः । याः । इन्द्रेण । सयावरीः । स । यावरीः । वृष्णा । मदन्ति । शोभथा । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥४०९॥
सामवेद - मन्त्र संख्या : 409
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = सूर्य और राजा के दृष्टान्त से आत्मा और ईश्वर का वर्णन करते हैं । ( गौर्यः ) = शुभ्र किरणों या गमनशील सेनाओं के समान इन्द्रियां या चित्तवृत्तियां, और प्रजाएं ( विषूवतः ) = सर्वव्यापक, ( मधो: ) = सब मनोहर गुणों से युक्त, मधुर, ( स्वादोः ) = तृप्तिकारक, परमानन्द रस का ( इत्था ) = इस प्रकार से ( पिबन्ति ) = पान करती हैं कि ( या:) = जो वे ( वृष्णा ) = सब परम आनन्द बरसानेहोरे इस इन्द्र के साथ ( सयावरी: ) = गमन करती हुई ( मदन्ति ) = आनन्द लाभ करती हैं और ( वस्वी: ) = आवास करने हारी वे ( स्वराज्यम् ) = अपने ही राष्ट्र के समान देह या इस संसार रूप ईश्वर के कुटुम्ब की ( अनु शोभथा: ) = शोभा बढ़ाती हैं । ( मधु की व्याख्या देखो बृहदा० २ । ५ )
टिप्पणी -
४०९-'शोभसे' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गोतम:।
देवता - इन्द्रः।
छन्दः - पङ्क्तिश्छंद:।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें