Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 408
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
2
व꣣य꣢मु꣣ त्वा꣡म꣢पूर्व्य स्थू꣣रं꣢꣫ न कच्चि꣣द्भ꣡र꣢न्तोऽव꣣स्य꣡वः꣢ । व꣡ज्रि꣢ञ्चि꣣त्र꣡ꣳ ह꣢वामहे ॥४०८॥
स्वर सहित पद पाठव꣣य꣢म् । उ꣣ । त्वा꣢म् । अ꣣पूर्व्य । अ । पूर्व्य । स्थूर꣢म् । न । कत् । चि꣣त् । भ꣡र꣢꣯न्तः । अ꣣वस्य꣡वः꣢ । व꣡ज्रि꣢꣯न् । चि꣣त्र꣢म् । ह꣣वामहे ॥४०८॥
स्वर रहित मन्त्र
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वज्रिञ्चित्रꣳ हवामहे ॥४०८॥
स्वर रहित पद पाठ
वयम् । उ । त्वाम् । अपूर्व्य । अ । पूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वज्रिन् । चित्रम् । हवामहे ॥४०८॥
सामवेद - मन्त्र संख्या : 408
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे वज्रिन् ! हे ( अपूर्व्य ) = अपूर्व ! सबसे आदि में विद्यमान ( वयं ) = हम लोग ( अवस्यव:) = अपनी रक्षा चाहते हारे, ( स्थूरं न )
= गुणों में अधिक स्थितिमान् पुरुष को जिस प्रकार ( कश्चित् ) = कोई प्रजा लोग भरण पोषण करते हैं उसी प्रकार ( चित्रं ) = पूजायोग्य ( त्वां ) = तुझ को ( भरन्तः ) = भरण या धारण करते हुए ( हवामहे ) = हम तेरी स्तुति करते हैं।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सौभरि:।
देवता - इन्द्रः।
छन्दः - ककुप्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें