Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 424
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
6

स꣢ घा꣣ तं꣡ वृष꣢꣯ण꣣ꣳ र꣢थ꣣म꣡धि꣢ तिष्ठाति गो꣣वि꣡द꣢म् । यः꣡ पात्र꣢꣯ꣳ हारियोज꣣नं꣢ पू꣣र्ण꣡मि꣢न्द्र꣣ चि꣡के꣢तति꣣ यो꣢जा꣣꣬ न्वि꣢꣯न्द्र ते꣣ ह꣡री꣢ ॥४२४॥

स्वर सहित पद पाठ

सः꣢ । घ꣣ । त꣢म् । वृ꣡ष꣢꣯णम् । र꣡थ꣢꣯म् । अ꣡धि꣢꣯ । ति꣣ष्ठाति । गोवि꣡द꣢म् । गो꣣ । वि꣡द꣢꣯म् । यः । पा꣡त्र꣢꣯म् । हा꣣रियोजन꣢म् । हा꣣रि । योजन꣢म् । पू꣣र्ण꣢म् । इ꣣न्द्र । चि꣡के꣢꣯तति । यो꣡ज꣢꣯ । नु । इ꣣न्द्र । ते । ह꣢री꣣इ꣡ति꣢ ॥४२४॥


स्वर रहित मन्त्र

स घा तं वृषणꣳ रथमधि तिष्ठाति गोविदम् । यः पात्रꣳ हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥४२४॥


स्वर रहित पद पाठ

सः । घ । तम् । वृषणम् । रथम् । अधि । तिष्ठाति । गोविदम् । गो । विदम् । यः । पात्रम् । हारियोजनम् । हारि । योजनम् । पूर्णम् । इन्द्र । चिकेतति । योज । नु । इन्द्र । ते । हरीइति ॥४२४॥

सामवेद - मन्त्र संख्या : 424
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र ! ( यः ) = जो ( हारियोजनं ) = इन्द्रियों को वश करने हारे योग साधन और ( पात्रं  ) = क्रिया साधन को ( पूर्णं ) = उचित प्रकार से पूर्ण रूप से ( चिकेतति ) = जानता है ( स घ ) = वही ( तं ) = उस ( वृषणं ) = सुखप्रद, ( गोविंद ) = इन्द्रियों द्वारा ज्ञान प्राप्त करने वाले चेतन ( रथम् ) = रथपर ( अधि तिष्ठति ) = स्वामी होकर सवारी करता है । हे ( इन्द्र ) = आत्मन् ( ते हरी ) = तुम अपने अश्व=प्राण अपान दोनों को ( योज नु ) = इस समय समाधि योग से जोड़ो । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गोतमो राहूगणः।

देवता - इन्द्रः।

छन्दः - पङ्क्तिः।

स्वरः - पञ्चमः। 

इस भाष्य को एडिट करें
Top