Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 425
ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣣ग्निं꣡ तं म꣢꣯न्ये꣣ यो꣢꣫ वसु꣣र꣢स्तं꣣ यं꣡ यन्ति꣢꣯ धे꣣न꣡वः꣢ । अ꣢स्त꣣म꣡र्व꣢न्त आ꣣श꣢꣫वोऽस्तं꣣ नि꣡त्या꣣सो वा꣣जि꣢न꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४२५॥

स्वर सहित पद पाठ

अ꣣ग्नि꣢म् । तम् । म꣣न्ये । यः꣢ । व꣡सुः꣢꣯ । अ꣡स्त꣢꣯म् । यम् । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । अ꣡स्त꣢꣯म् । अ꣡र्व꣢꣯न्तः । आ꣣श꣡वः꣢ । अ꣡स्त꣣म् । नि꣡त्या꣢꣯सः । वा꣣जि꣡नः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥४२५॥


स्वर रहित मन्त्र

अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषꣳ स्तोतृभ्य आ भर ॥४२५॥


स्वर रहित पद पाठ

अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः । अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृभ्यः । आ । भर ॥४२५॥

सामवेद - मन्त्र संख्या : 425
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = ( तं ) = उसको ( अग्नि:) = ज्ञानवान् सब का नेता आचार्य या ईश्वर ( मन्ये ) = मानता हूं या उसको अग्नि-तेज रूप से मनन करता हूं ( यः वसुः ) = जो वसु अर्थात् सबके भीतर वास करने हारा, सबको वास देने हारा है । ( यं ) = जिसमें ( धेनवः ) = वाणियें, इन्द्रियां और रश्मियां हैं उसी प्रकार जैसे गौवें ( अस्तं ) = घर में ( यन्ति ) = आती हैं या ( अस्तं यन्ति ) = आश्रय को प्राप्त होती हैं और ( आशव: ) = व्यापन स्वभाव वाले ( अर्वन्तः ) = प्राण या वायु आदि पञ्च भूत ( अस्तं ) = गृहस्वरूप जिसमें आश्रय लेते हैं और ( नित्यास: ) = नित्य, अविनाशी, ( वाजिन: ) = ज्ञानवान् मुक्त  आत्माएँ, विद्वान् लोग भी जिसको ( अस्तं ) = अपना गृह या शरण समझ कर आश्रय करते हैं । हे सर्वाश्रय ! ( स्तोतृभ्यः ) = स्तोता विद्वान लोगों को ( इषं ) = अन्न एवं अपनी ज्ञान प्रेरणाएँ ( आ भर ) = प्राप्त कराओ । 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वसुश्रुत आत्रेयः।

देवता - अग्निः।

छन्दः - पङ्क्तिः।

स्वरः - पञ्चमः। 

इस भाष्य को एडिट करें
Top