Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 438
ऋषिः - त्रसदस्युः
देवता - इन्द्रः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
12
ए꣣ष꣢ ब्र꣣ह्मा꣢꣫ य ऋ꣣त्वि꣢य꣣ इ꣢न्द्रो꣣ ना꣡म꣢ श्रु꣣तो꣢ गृ꣣णे꣢ ॥४३८॥
स्वर सहित पद पाठए꣣षः꣢ । ब्र꣣ह्मा꣢ । यः । ऋ꣣त्वि꣡यः꣢ । इ꣡न्द्रः꣢꣯ । ना꣡म꣢꣯ । श्रु꣣तः꣢ । गृ꣣णे꣢ ॥४३८॥
स्वर रहित मन्त्र
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥४३८॥
स्वर रहित पद पाठ
एषः । ब्रह्मा । यः । ऋत्वियः । इन्द्रः । नाम । श्रुतः । गृणे ॥४३८॥
सामवेद - मन्त्र संख्या : 438
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( यः ऋत्वियः ) = जो ऋतुओं में प्रकट होने हारा ( इन्द्रः ) = ऐश्वर्यशील, सूर्यरूप कालात्मा परमेश्वर है ( एष: ब्रह्मा ) = वही सबसे बड़ा और सबको बढ़ाने वाला ( नाम श्रुतः ) = विख्यात है । ( गृणे ) = मैं उसकी स्तुति करता हूँ ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः- नोपलभ्यते ।
देवता - इन्द्रः।
छन्दः -पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें