Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 439
ऋषिः - त्रसदस्युः देवता - इन्द्रः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
5

ब्र꣣ह्मा꣢ण꣣ इ꣡न्द्रं꣢ म꣣ह꣡य꣢न्तो अ꣣र्कै꣡र꣢꣯वर्धय꣣न्न꣡ह꣢ये꣣ ह꣢न्त꣣वा꣡ उ꣢ ॥४३९॥

स्वर सहित पद पाठ

ब्र꣣ह्मा꣡णः꣢ । इ꣡न्द्र꣢꣯म् । म꣣ह꣡य꣢न्तः । अ꣣र्कैः꣢ । अ꣡व꣢꣯र्धयन् । अ꣡ह꣢꣯ये । हन्त꣣वै꣢ । उ꣣ ॥४३९॥


स्वर रहित मन्त्र

ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥४३९॥


स्वर रहित पद पाठ

ब्रह्माणः । इन्द्रम् । महयन्तः । अर्कैः । अवर्धयन् । अहये । हन्तवै । उ ॥४३९॥

सामवेद - मन्त्र संख्या : 439
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = ( ब्रह्माणः ) = ब्रह्मज्ञानी पुरुष ( अर्कै: ) = वेदस्तुतियों द्वारा ( इन्द्रं  ) = इन्द्र की ( महयन्त:  ) = पूजा करते हुए ( अहये ) = मेघ या न नाश  होने वाले अन्धकार को ( हन्तवा ) = नाश करने के लिये ( उ ) = ही  ( अवर्धयन् ) = उसको बढ़ाते हैं, उसकी महिमा का वर्णन करते हैं । अथवा ( अहये ) = इस समस्त संसार को ( हन्तवा ) = संहार करने के कारण ( उ ) = ही ( अवर्धवन् ) = उसकी महिमा गाते हैं । 

गत्यर्थस्य एतेरयतेरंहतेर्वा व्याप्त्यर्थस्य, आङ् पूर्वाद् हन्तेवो, नञो हन्तेर्वा  अहिः । अथवा - 'य एतत् सर्वमन्तवत् तस्मादहिः' इति वाजसनेय ब्राह्मणे । 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः -त्रसदस्यू:। 

देवता - इन्द्रः।

छन्दः - पङ्क्तिः।

स्वरः - पञ्चमः। 

इस भाष्य को एडिट करें
Top