Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 457
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्रः
छन्दः - अष्टिः
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
6
त्रि꣡क꣢द्रुकेषु महि꣣षो꣡ यवा꣢꣯शिरं तुविशु꣣ष्म꣢स्तृ꣣म्प꣡त्सोम꣢꣯मपिब꣣द्वि꣡ष्णु꣢ना सु꣣तं꣡ य꣢थाव꣣श꣢म् । स꣡ ईं꣢ ममाद꣣ म꣢हि꣣ क꣢र्म꣣ क꣡र्त्त꣢वे म꣣हा꣢मु꣣रु꣡ꣳ सैन꣢꣯ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥४५७॥
स्वर सहित पद पाठत्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । महिषः꣢ । य꣡वा꣢꣯शिरम् । य꣡व꣢꣯ । आ꣣शिरम् । तुविशुष्मः꣢ । तु꣣वि । शुष्मः꣢ । तृ꣣म्प꣢त् । सो꣡म꣢꣯म् । अ꣣पिबत् । वि꣡ष्णु꣢꣯ना । सु꣣त꣢म् । य꣣थावश꣢म् । य꣣था । वश꣢म् । सः । ई꣣म् । ममाद । म꣡हि꣢꣯ । क꣡र्म꣢꣯ । क꣡र्त्त꣢꣯वे । म꣣हा꣢म् । उ꣣रु꣢म् । स । ए꣣नम् । सश्चत् । देवः꣢ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥४५७॥
स्वर रहित मन्त्र
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । स ईं ममाद महि कर्म कर्त्तवे महामुरुꣳ सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥४५७॥
स्वर रहित पद पाठ
त्रिकद्रुकेषु । त्रि । कद्रुकेषु । महिषः । यवाशिरम् । यव । आशिरम् । तुविशुष्मः । तुवि । शुष्मः । तृम्पत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथावशम् । यथा । वशम् । सः । ईम् । ममाद । महि । कर्म । कर्त्तवे । महाम् । उरुम् । स । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥४५७॥
सामवेद - मन्त्र संख्या : 457
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( महिषः ) = बड़ा पूजनीय, ( तुविशुष्मः ) = बड़ा बलशाली, ( तृम्पत् ) = सबको तृप्त करने हारा आत्मा ( त्रिकद्रुकेषु ) = तीनों लोकों में ( विष्णुना ) = सर्वव्यापक परमेश्वर से ( सुतं ) = प्रेरित या उत्पादित, ( यवा शिरं ) = यव आदि अन्नों से मिले हुए ( सोमं ) = ओषधिरसों के समान ज्ञान और आनन्दको ( यथावशं ) = अपनी शक्ति के अनुसार ( अपिबद् ) = पान करता है । ( स ई ) = वही इस प्रकार ( महि कर्म ) = बड़े २ काम ( कर्त्तवे ) = करने के लिये भी ( ममाद ) = सदा प्रसन्नचित्त रहता है। वह ( महाम् उरु सैनं ) = बड़े भारी, नाना दिशा में, नाना प्रकार की शक्तिरूप सेनाओ के स्वामी विश्वक्सेन ( देवं ) = परमात्म देव को ( देवः ) = प्रकाशमान, ज्ञानवान् होकर ( सश्चत् ) = प्राप्त होता है । वह ( सत्यः इन्दुः ) = सच्चा, सब का आह्लाद करने हारा, या ऐश्वर्य और विभूतिमान् होकर ( सत्यम् ) = सत्यस्वरूप ( इन्द्रम् ) = परमेश्वर्यवान् परमेश्वर को भी प्राप्त होता है।
ताण्डयमहाब्राह्मणे – “स एतान् स्तोमान् अपश्यत् ज्योतिर्गौरायुरिति । इमे वै लोकाः स्तोमाः । अयमेव ज्योतिरयम्मध्यमो गौरसावुत्तम आयुः । ऋग्भाष्ये दयानन्दस्तु 'त्रिकद्रुकेषु लोकेषु' ।
टिप्पणी -
४५७–तृपत्सोम,’ ‘यथावशत् ' 'सत्यमिन्द्रं सत्य इन्दुः' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गृत्समदः।
देवता - इन्द्रः।
छन्दः - अत्यष्टिः।
स्वरः - गांधार:।
इस भाष्य को एडिट करें