Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 474
ऋषिः - दृढच्युत आगस्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
7
प꣡व꣢स्व दक्ष꣣सा꣡ध꣢नो दे꣣वे꣡भ्यः꣢ पी꣣त꣡ये꣢ हरे । म꣣रु꣡द्भ्यो꣢ वा꣣य꣢वे꣣ म꣡दः꣢ ॥४७४॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । द꣣क्षसा꣡ध꣢नः । द꣣क्ष । सा꣡ध꣢꣯नः । दे꣣वे꣡भ्यः꣢ । पी꣣त꣡ये꣢ । ह꣣रे । मरु꣡द्भ्यः꣢ । वा꣣य꣡वे꣢ । म꣡दः꣢꣯ ॥४७४॥
स्वर रहित मन्त्र
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । मरुद्भ्यो वायवे मदः ॥४७४॥
स्वर रहित पद पाठ
पवस्व । दक्षसाधनः । दक्ष । साधनः । देवेभ्यः । पीतये । हरे । मरुद्भ्यः । वायवे । मदः ॥४७४॥
सामवेद - मन्त्र संख्या : 474
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( हरे ) = हरितवर्ण ! अथवा पापहरणशील, गतिशील, सर्वव्यापक ! ( दक्षसाधनः ) = समस्त कार्यों को करने हारा ( मदः ) = आनन्द रूप तू ( मरुद्भ्यः ) = प्राणस्वरूप या प्रजारूप ( देवेभ्यः ) = दानशील पुरुषों या इन्द्रियों को और ( वायवे ) = सर्वव्यापक आत्मा के ( पीतये ) = उपभोग के लिये ( पवस्व ) = प्रकट हो ।
टिप्पणी -
४७४ – १. हरे पापहर्त्तः, इति सायणः ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - दृढच्युत आगस्त्यः।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें