Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 475
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
9
प꣡रि꣢ स्वा꣣नो꣡ गि꣢रि꣣ष्ठाः꣢ प꣣वि꣢त्रे꣣ सो꣡मो꣢ अक्षरत् । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥४७५॥
स्वर सहित पद पाठप꣡रि꣢꣯ । स्वा꣣नः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣वि꣡त्रे꣣ । सो꣡मः꣢꣯ । अ꣣क्षरत् । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥४७५॥
स्वर रहित मन्त्र
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥४७५॥
स्वर रहित पद पाठ
परि । स्वानः । गिरिष्ठाः । गिरि । स्थाः । पवित्रे । सोमः । अक्षरत् । मदेषु । सर्वधाः । सर्व । धाः । असि ॥४७५॥
सामवेद - मन्त्र संख्या : 475
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( सोमः ) = सोम, वह आनन्दमय ( स्वानः ) = सबको प्रेरित करता हुआ, या स्वयं प्रकाशित होता हुआ ( गिरिष्ठा: ) = वाणी और हृदय में विद्यमान भी ( पवित्रे ) = पवन साधन, शोधक या स्वतः पवित्र हृदय में ( अक्षरत् ) = क्षरित होता है द्रवित होता है, प्रकट होता है । हे ( सोम ) = हे सर्वप्रेरक ! आनन्दमय ! तू ( मदेषु ) = सब आनन्दों में ( सर्वधा ) = सब रूपों से उनको धारण करता हुआ, तन्मय होकर ( असि ) = विद्यमान है।
टिप्पणी -
४७५–सुवानः, ‘अक्षरा' इति ऋ०।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - काश्यप: असितः।
देवता - पवमानः ।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें